________________
46.1
Age.— The Ms is not very old.
Author — Srirama.
Begins. – fol. rb
Ends. fol. 51
Kavya
॥ श्रीनंदनंदनो जयति ॥ आनंदयिष्यन्निखिलां धरित्रीं
निराकरिष्यन् दितिजाधिराजान्न
निजगद्गीतयशाद्दशार्ह -
संतानगेहे हरिराससाद ॥ १ ॥
कंसादन करतान्नितांत
साशंकचेता जनकस्तदास्य
आदाय तं नीरदजाललीढे
शनैर्निशीथे निरगादगारात् ॥ २ ॥ etc.
fol. 3 इति श्रीश्रीरामकृतौ कंसनिधननामधेये महाकाव्ये प्रथमः सर्गः
fol. 6 इति etc.
...
...
द्वितीयः सर्गः
55
एनं गणेन सह संयति संनिहत्य कंसं सहं ससहिताधिकहारिकीर्त्तिः । आनच्च सीरिसहितः शिरसा नतेन
शांतादरेण जनकं जननीं च कृष्णः ॥ ७१ ॥ रणे निघ्नन्नित्थं निखिलखल चक्रं नतिकृतां
कृतांतीयं त्रासं निरतिशयिताधिंशकलयन् । घनानंद केंद्रत्रिदशगणगीतस्थिरयशा
निरातंकं चक्रे त्रिजगदखिलं नंदतनयः ॥ ७२ ॥
इति श्रीश्रारामकृतौ कंसनिधननामधेये महाकाव्ये सप्तदशः सर्गः १७ कंसनिधनाख्यं निरोष्टकाव्यमिदं ॥ ग्रंथसंख्या १५७५ ।
This is the Ms. recorded by Aufrecht in his Catalogus Catalogorum.