________________
Kavya
{44.
ऋतुसंहार
Rtusarnhāra No. : 44
121. (1)
1866-68 Size.- 12] in. by 7y in. Extent.-II leaves; II lines to a page; 35 letters to a line. Description,- Modern paper with water marks; bluish in colour;
Modern Devabāgari characters; hand-writing very bold and beautiful; The Ms. is a bound copy containing two other works viz. बिल्हणशतक and घटकर्परकाव्य.
The Ms. of #THET contains the following chronogram on folio II :- वसुनागभूपसंमितशके i. e. Saka 1688. This seems to be the date of the original Ms. from which the present Ms. was copied.
Age.- The Ms. is a new copy. Author.- Kalidasa...! Begins.- fol. I
॥ श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥
प्रचंडसूर्यः स्पृहणीयचंद्रमाः etc. as in No. 38 folio z" इति श्रीकालिदासकृतौ ऋतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम
प्रथमः सर्गः ॥१॥ Fnds.- II
कुंदैः सविभ्रमवधहसितावदातैरूद्योतितान्युपवनानि मनांसि पुंसां ॥ अत्यंबहेमरसनास्तनसक्तहाराः कंदर्पदपशिशिरीकृतगात्रयष्टयः ॥ २२॥ मासे मधौमधुरकोमलभंगदेता यूनो हरंति प्रसभं हृदयं रमण्यः ॥ - इति श्रीकालिदासकृतौ ऋतुसंहारे महाकाव्ये वसंतवर्णनं नाम षष्टः सर्गः ॥ ६॥ वसुनागभूपसंमितशके व्ययाब्दे सहस्यासितपक्षे व्यालतिथौ
लोहितांगवसरे इदं ऋतुसंहाराख्यं काव्यं लिखितं ॥ ॥ ॥ References.-- See No. 38