________________
48
Kavya
[ 39 : मृदुपवनविधुतैश्चूतशाखिसनै सुरमितसकलाशो रम्यचंद्रप्रकाशः॥
जनितमदनवेग कामिनीसंगयोग्य सुखयतु मधुमास' कांतहाधिवासः ॥३३॥
___ इति श्रीकालिदासकृतौ ऋतुवर्णने वसंतवर्णनो नाम षष्टः सर्गः समाप्तं ऋतुवर्णनं काव्यं संपूर्ण ॥ ॥ श्री शुभं भवतु ॥ संवत् १७५४ ॥ भाद्रपदकृष्णचतुर्थी भौमवासरे शुभदिने पुस्तकमिदं लिखितं रुपमभिणा आत्मपठनार्थ परोपकारार्थे च ॥
यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया।
यदि शुद्धमशुद्धं वा मम दोषो न दियते ॥ राम श्री References. — See No. 38
-
यादृश पुस्तक
ऋतुसंहार
Rtusamhăra
370 __No. 40
1887-91, Size.- II in. by 5 in. Extent.-- 6 leaves ; 16 lines to a page ; 40 letters to a line. Description.- Country paper; old and brittle ; edges slightly
worn out; Devanagari characters; hand-writing clear, legible and uniform ; पृष्टमात्राs used ; fol. 6 slightly moth eaten ; square blanks in the centre of the folios; borders
ruled in two double black lines; folios not numbered. Age.- The Ms. appears to be old Author.- Kalidasa. Begins.-fol. I0
॥६० ॥ नमः श्रीपरमात्मने ॥ प्रचंडसूर्यः स्पृहनी(णी)यचंद्रमाः etc.
as in No. 38 folio 2* इति श्रीकालिदासकृतौ ऋतुग्रीष्मवर्णनो नाम प्रथमः सर्गः ॥ Ends.-fol.60
कुंदै सविभ्रमवधूहसितावदातरुद्योतितान्युपवनानि मनोहराणि ॥" - चेतं मुनेरपि हरंति मिवृत्तरागं प्रागेव रागमलिनानि मनांसि पुंसां ॥२४॥