________________
38. ]
Kavya
45
यत्र मंजर्या सौरभं न तच्च सौरभं न । यत्र सौरभे षट्पदाः भ्रमराः न संति अयमाशयः । यत्र माधवी लता नास्ति तद्वनमेव नास्ति । सर्वाणि वनानि वा संतीलता सहितानीत्य...........
This is the only comm. referred to by Aufrecht in his Catalogus Catalogorum ii, 13.
ऋतुसंहार
Ṛtusambara
324.
1884-87.
No. 38.
Size— 123 in. by sain.
Extent. -- 11 leaves ; ro lines to a page ; 40 letters to a line. Description. Country paper; old in appearance; Devanagari characters ; hand - writing clear, legible, bold and uniform ; colophons of every chapter and folio-numbers are written in red ink; borders in triple red lines; folio-numbers in both the margins.
The work is ascribed to Kalidasa. It contains the description of six seasons of the year.
Age.- Samvat 1859. Author - Kalidasa. Begins.— fol jb
॥ ६० ॥ श्रीगणेशाय नमः ॥ अथ षड्ऋतुवर्णनं ॥ प्रचंडसूर्यः स्पृहणीयचंद्रमाः सदावगाहक्षतवारिसंचयः ॥ दिनांतरम्योभ्युपशांतमन्मथो निदाघकालः समुपागतं प्रिये ॥ १ ॥ निशा: शशांकक्षतनीलराजयः क्वचिद्विचित्रं जलयंत्रमंदिरं ॥ मणिप्रकाराः सरसं च चंदनं शुचौ प्रिये यांति जनस्य सेव्यतां ॥ २ ॥ सुवासितं हर्म्यातलं मनोरमं प्रियामुखका सविकंपितं मधु ॥
तंत्रगीतं मदनस्य दीपनं शुचौ निशीथेनुभवंति कामिनः ॥ ३ ॥