________________
484
Kavya
Age. – Samvat 1476 and 1473. Author of the text. - Candupandita. Begins.— folio. rb
॥ ६० ॥ ॐ नमो विनायकाय ॥
वाग्देवतापटुतरां धियमादधानु धातुःसुता भगवती स्ववपुर्मयूखैः ॥ शेषो हि कुंदशरदिंदुकुलामरालपीयुष हार हरहासमहः सगः ॥ १२ ॥ सम्यक् etc. up to आनिनाय as in No. 388 1 folio 254 इति धवलक्कक वास्तव्यनागरश्रोत्रियावतंस पंडित श्रीवैद्यनाथ शिष्यऋग्भाष्यकृल्लक्ष होमचतुष्टयकृत् सम्राद्स्थपति सप्त सोमसंस्थाया जिव्हादशाहाग्नि विहिक्षित श्रीचांडूविरचितायां नैषधदीपिकायां टीकायां हंसगमनो नाम प्रथमः सर्गः ॥ छ ॥
folio 40
इति etc.
द्वितीयः सर्गः समाप्तः ॥ छ ॥
मंगलमस्तु || शुभं भवतु कल्यागमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः ॥ दोषाः प्रयांतु नाशं सर्वत्र सुखीभवतु लोकः ॥ ब ॥ संवत् १४७६ वर्षे भाद्रपदमासे कृष्णपक्षे षष्टयां तिथौ गुरुदिने भिषग्वर मंत्रि श्रीभाभलसुत : नारायणस्य वैद्यकविद्याविशारदस्य व सुमतः सदा परमसोमनस्य भाषितांत :करणस्य निजविपुलविमलकुल गगनमंडलशशिधरस्य दामोदरपरिष्वंग शंख: पबलगुणग्रामविभूषितासंख्यद्वीपविभूषण सागरांबराभोगस्य सारसारस्वतजपां कुटीसमां ष्ट भारतीस्वरसमर्पित कविना भांडा गारस्वैरसमर्पणता तानेक विद्यार्थिनः प्रज्ञागंगाहिमाद्रेः सज्जनजनमानोव संतस्य पुस्तकमिद मालेखि || शुभं भवतु ॥ छ ॥ कल्याणमस्तु लेखकपाठकयोः । श्रीः ॥ Ends. folio 400b
...
...
श्री हस्तां वाणीं सर्वैर्महाकविभिः समं न तुलयति । यस्य कवेर्वागसृतं खेदच्छेदि आनंदकरं च उच्यते ।। १५१ ।।
श्रीमान लिगपंडितः etc.
निह
किमपि मुकुट ... स्वापश्रोत्रियाणां । प्रतिनिधिरिव तेजः सद्मनः पद्मयोः ॥
4.0
...
विधुरुपसमसिंघोरालिगोनामधीमा - 1
1389
....
up to मतीनां as in No. 388
निपन्न गौरिदेवीति चास्य ॥ १ ॥