________________
482
Ravya
[388.
followed by शशांकवर्णनं नाम द्वाविंशः सर्गः ॥२२॥ followed by यथायूनस्तद्वत etc. ... up to पुरुषादरभरैः
as in No. 353 followed by तांबूलद्वयमासनं चलयते यः कर्णकुब्जेश्वरा-। .....
यः साक्षात्कुरुते समाधिषु परब्रह्मप्रमोदार्णवं ।। . . .. यत्काव्यं मधुवर्षिधर्षितपरास्तषु यस्स्योक्तयः। श्री भीहर्षकवेः कृति कृति मुदे तस्याभ्युदीयादियं ।। ५३॥ .
समाप्तमिदं नैषधीयचरितं संवनंदमुनिरसविधुमिते फाल्टनमासि गुरौ राकायां वीष्णविनयेन लिखितं । Com.-- श्रीहर्षस्तां वाणी सर्वैर्महाकविभिः समं न तुलयति । यस्य कवेगिस्मृतं खेदच्छेदि आनंदकरं च उदीयते ॥ ५३॥
श्रीमानालिगपंडितः स्वसमयाविभूतसर्वाश्रम-1 श्चांडूपंडितसंज्ञितं प्रसुषुवे श्रीगौरिदेवी च यं ।।। बुधबा श्रीमुनिदेवसंज्ञ विबुधान काव्यं नवं नैषधं। द्वाविंशै शशिवर्णने विवरणं सर्गे सटीका व्यधात् ॥१॥ श्रीनागरजाति समस्तगोत्रमुख्योस्तयः क्षीरवटावटंकः । तत्वान्वयेऽभूनिजवंशरूपावतंसभूपंडित तातनामा॥ तस्मादजायत ...
... ... बेषुबंधनपटु विबुधोथ जातः। तस्यांगभूतभवदोलिगपंडिताख्यो। यो जन्मतः प्रभतितो वितथं बभाषे ॥३॥ यो ब्रह्मचारिगृह ... मान क्रमवशाक्रमवापकाले तस्यात्मजः समजनिष्ट समिष्ट सोमसंख्यासुतर्पित सुपर्वपतिर्विगर्वः॥४॥ यो वाजपेययजने ... कृत्वा बृहस्पति सर्वस्थ पतित्वपाय। यो द्वादशाहचयनेग्रिदप्य सूत्सः। श्रीचांडूपंडित इमां विततान टीकां ॥५॥ श्रीविक्रमार्कसमया) शरदामथ त्रिपंचाशतासमाधिकेषु शतेवितेतु। तेषु त्रयोदशसु भाद्रपदे च शुक्लपक्षे त्रयोदश तिथौ रविवासरे च ।।
श्रीमाधवपंडिते महामात्ये धवल ... नगरे •महन्नारायणा ... नि ... वियं टीका ॥७॥