________________
337.] Kavya
415 Com.- विघ्नेशं विघ्नहर्तारं गणराजं नमाम्यहं ।।
शारदां वरदां नौमि जाड्यापनुतये तथा ॥१॥ श्रीगोपालं नमस्कृत्य मत्वा गुरुपरंपरान् ।। भर्तहरिणा कृतो ग्रंथस्तस्य व्याख्या करोम्यहं॥२॥ ॥ दिगेतिः॥ · दशदिशासु तथा भूतभविष्यवर्तमानत्रिकालेषु अन
argar etc. नीतिशतक Ends.-folio. I91 Text-- लज्जायणौघजननी जननीमिव स्वाम्। ..
अन्यं न शुद्धहृदयामनुवर्तमानां ॥ तेजस्विनः मुखमसूनपि सत्यजति ।
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञा ॥१०८॥ इति भर्तृहरिकृतं नीतिशतकं समाप्तमगमत् श्रीजगदंबार्पणमस्तु . com.-- स्वां स्वकीयां जननीमिव अत्यंतशुद्धहृदयामनुवर्तमानां अनुकरोति
अतः तेजस्विनः सुखमसून प्राणान् अपि त्यजति १०८ इति भर्तृहरिणा कृतं
नीतिशतकं समाप्तमगमत् श्रीजगदंबाप्रसन्ना मामस्तु छ शृंगारशतक Begins.- folio I"
॥श्रीगणेशाय नमः॥ Text- शंभुः स्वयंभुहरयो हरिणेक्षणानां ।
येनानियंत सततं गतकर्मदासाः ।। वाचामगोचरचरित्रविचित्रिताय ।
तस्मै नमो भगवते कुसुमायुधाय ॥१॥ etc. Com.-- श्रीगणेशाय नमः अथ शृंगारशतक प्रारंभः परंतु नाना सम्यग् विचा
रितं चेत्परिणामे वैराग्यमेवास्ति निंदास्तुतिः etc. शृंगारशतक Ends.--folio. 281 Text- केशानाकलयन दशो मुकुलयन् वासो बलादाक्षियन् ।
अतन्वन् पुलकोद्गमं प्रकटयशालिंग्य कंपं शनैः।। वारंवारमुदारसीत्कृतकृतोदंतच्छदान पीडयन् ।।
प्रायः शशिर एष संप्रति मरुत्कांता सुकांतायते ॥ ५०।। com.-- अथ शैशिरः संप्रति इदानीं कांतासु स्त्रीषु कांतायते कांतमिव भवति
तत्कथं केशानाकलयन हशा दृष्टी: मुकुलयन अच्छादयन वास वस्त्रं बलादाक्षिपन्निः का ...