SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 337.] Kavya 415 Com.- विघ्नेशं विघ्नहर्तारं गणराजं नमाम्यहं ।। शारदां वरदां नौमि जाड्यापनुतये तथा ॥१॥ श्रीगोपालं नमस्कृत्य मत्वा गुरुपरंपरान् ।। भर्तहरिणा कृतो ग्रंथस्तस्य व्याख्या करोम्यहं॥२॥ ॥ दिगेतिः॥ · दशदिशासु तथा भूतभविष्यवर्तमानत्रिकालेषु अन argar etc. नीतिशतक Ends.-folio. I91 Text-- लज्जायणौघजननी जननीमिव स्वाम्। .. अन्यं न शुद्धहृदयामनुवर्तमानां ॥ तेजस्विनः मुखमसूनपि सत्यजति । सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञा ॥१०८॥ इति भर्तृहरिकृतं नीतिशतकं समाप्तमगमत् श्रीजगदंबार्पणमस्तु . com.-- स्वां स्वकीयां जननीमिव अत्यंतशुद्धहृदयामनुवर्तमानां अनुकरोति अतः तेजस्विनः सुखमसून प्राणान् अपि त्यजति १०८ इति भर्तृहरिणा कृतं नीतिशतकं समाप्तमगमत् श्रीजगदंबाप्रसन्ना मामस्तु छ शृंगारशतक Begins.- folio I" ॥श्रीगणेशाय नमः॥ Text- शंभुः स्वयंभुहरयो हरिणेक्षणानां । येनानियंत सततं गतकर्मदासाः ।। वाचामगोचरचरित्रविचित्रिताय । तस्मै नमो भगवते कुसुमायुधाय ॥१॥ etc. Com.-- श्रीगणेशाय नमः अथ शृंगारशतक प्रारंभः परंतु नाना सम्यग् विचा रितं चेत्परिणामे वैराग्यमेवास्ति निंदास्तुतिः etc. शृंगारशतक Ends.--folio. 281 Text- केशानाकलयन दशो मुकुलयन् वासो बलादाक्षियन् । अतन्वन् पुलकोद्गमं प्रकटयशालिंग्य कंपं शनैः।। वारंवारमुदारसीत्कृतकृतोदंतच्छदान पीडयन् ।। प्रायः शशिर एष संप्रति मरुत्कांता सुकांतायते ॥ ५०।। com.-- अथ शैशिरः संप्रति इदानीं कांतासु स्त्रीषु कांतायते कांतमिव भवति तत्कथं केशानाकलयन हशा दृष्टी: मुकुलयन अच्छादयन वास वस्त्रं बलादाक्षिपन्निः का ...
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy