________________
[333
Com. -- चूढेति । हरो महेशो योगिनामबगततत्वविचाराणां चेतः सद्मनि मानसमंदिरे विजयते etc.
गारशतक Ends. - folio 34b
Text- यद्यस्य नाभिरुचितं etc. as in No. 327
Com. -- सरोजिन्याः कमलिन्याः सुधांशौ चंद्रमसि कामो न भवति ॥ उल्लासो न स्यात् किं सुधांशौ रमणीयेपि ॥ १०० ॥
श्रीकेशगछ etc. up to धनसारनाम्ना as in No. 331 followed by इति श्रीभर्तृहर काव्यस्य द्वितीयशतकस्य टीका समाप्ता
॥२॥
408
Kavya
बालेबाल सृणाल कोमलभुजे मत्तालिमालालके । लीलांदोलितलोललोचनयुगे तत्वेति यामो वयं ॥ इत्याकर्ण्य वचांसि सा विरहिनी नेत्रांबुघावानती । एणाक्षी परिपूर्णचंद्रवदनी निश्वस्य मोहं गता ॥ ३ ॥ श्रीः ॥ वैराग्यशतक Begins. - • folio 354
अथ वैराग्यशतकमTह ॥
Text- दिक्कालायनवछिन्न etc. as in No. 326
Com. - दिक्कालेति । तस्मै शांताय तेजसे परब्रह्मणे नमः etc.
Ends.- folio 51b 524
Text- आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्ध गतं ।
तस्यार्द्धस्य कदाचिदर्द्धमधिकं वृद्धत्वबाल्ये गतं ॥ शेषं व्याधिवियोग दुक्खसहितं सेवादिभिर्नीयते ।
जीवे वारितरंग चंचलतरे धर्मः कुतः प्राणिनाम् ॥ ८ ॥
Com.- वारितरंगचंचलतरे वारिणः समुद्रस्य वारितरंगास्तद्वचंचलतरावा • तस्मिन् ॥ ८ ॥ इति वैराग्यशतक तृतीय समाप्तमिति ॥
इति भर्तृहरविरचिते समाप्तम् तृतीय शतकम् ||
Then follow some 20 verses.
References. - See No. 331