________________
400
Karya
Kavya
[329.
Age. - Samvat 1617. Author.- Bhartrhara(-ri). Begins.-- folio. 302
... ... ... ... नरतास्त्यक्तसंसारमा । ब्रह्मज्ञाने विलीना गिरिवरगहने यौवनं यापयंते ।। ये तु प्रोत्तंगपीनस्तनकलशभराक्रांतकायां दिनांते।
कांतामालिंग्य कंठे मृदुशयनतले शेरते तेपि धन्याः ॥ etc. folio 30* इति श्रीभर्तृहरविरचितं द्वितीयं श्रृंगारशतकं संपूर्ण ॥ Ends.—folio. 556
यद्यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेपि । रमणीयेपि सुधांशौ ननाम कामः सरोजिन्याः॥ ६२॥ इति श्रीभर्तृहरविरचितायां वरमं वैराग्यशतं संपूर्ण ।
श्रीरामनाम जपतां युधि धीरवीर । कोटीरहीरनृपते निरयोपभोगः ॥ विद्वम विचारय चिरं रुचिरं स्वचित्ते।
स्वप्नपि दुर्लभतमः कतमः पदार्थः॥ १॥ श्री ।। श्री ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ श्रीरस्तु ॥ सर्वजगतः ।। कृष्णाय नमः संवत् १६५७ वर्षे वैशाष(ख) मास कृष्णपक्षे एकादश्यां तिथौ भौमवासरे
लिखितमिदं व्यासश्रीनृसिंहेण शंकरपुरवासिना॥ References.-- See No. 326
नीति, शृंगार and वैराग्य
Nīti, Srngāra and Vairāgya शतक
Satakas
581. No. 329
1891-95. Size.-88 in. by 4g in. Extent.— 25 leaves ; 12 lines to a page ; 32 letters to a line. Description.- Country paper; old in appearance; Devanagari
characters; hand-writing clear legible and uniform ;