________________
396 Kavya
[326. इति श्रीवैष्णवपुराणे नारदब्रह्मसंवादे नारदब्रह्मसंवादे श्रीनारदपंच. . रात्रिश्रीरासमंडलनित्यविहारस्माप्तं संवत् १७६३ फाल्गुणमासे कृष्णपक्षे . तिथ ७ भौमवासरे लिषतं ।
नीति, शंगार and वैराग्य
Niti, Srågāra and Vairāgya शतक
Satakas
582. No. 326
1891-95. Size.- 81 in. by 4} in. Extent.— 46 leaves ; 10 lines to a page ; 20 letters to a line. Description.- Country paper ; old in appearance ; Devanagari
characters; hand-writing bold, clear and uniform%3; borders ruled in double red and black lines; running and separate
pagination for every śataka ; incorrect. Age.- Samvat 1659. Author.- Bhartrhari. Begins.-folio. 1b
॥श्रीगणेशाय नमः॥ यां चिंतयामि मनसा मयि सानुरक्ताः । सा चान्यमिछति जनं स जनोन्यसक्ताः (क्तः) । अस्मत्कृते च परीतुष्यती काचीदन्या।
धीक तां च तं च मदनं च इमां च मां च ॥१॥ etc. नीतिशतक Ends- folio 13°
मुर्खत्वं ही सखे ममातीरुचीर मुर्खस्य चाष्टौगुणा ।
आलस्यं बहुभोजणं मुखरता रात्री दिवा सुप्तता ॥ कार्याकार्यवीचारनैकबधीरो मानापमानौ सम वीद्याशास्त्रवीनोदगीतरहीतं मुर्ख मुखं जीवती ॥१०४॥ इति भतृहरीनीतिशतक समाप्ताः ॥१॥