________________
392 Kavya
[ 322, uniform ; borders ruled in double black lines ; red pigment used for stress and yellow for corrections...;
The Ms. contains two commentaries, one by afhETHA . on -2 Ullasas and the other by हरिहरभद्र on 3-4 Ullasas.
The comm. of हरिहरभट्ट is also called बालबोधिनी. Age.- Samvat 1683. Author.- Nrsimhasrama and Hariharabhatta ( Haribhatta Cf.
Autrecht Cat. Cat.).
Begins.-folio. 10
।। श्रीगणेशाय नमः॥ नत्वा वृसिंहं जगदेकसाक्षिणं कृत्वा प्रणामं गुरुवे महात्मने । स्तुत्वा गणेशं च गौरीसतं प्रभुं ॥ करोमि टीका च नलोदयस्य वै ॥१॥ नलोदयस्य काव्यस्य टीकेयं च प्रतन्यते । नृसिंहा......नमुनिना स्वबोधार्थ यथामति ॥२॥ .
हृदयेति ॥ हे हृदय हे चित्त । सादासर्वदा यादवतः श्रीकृष्णात् मा गाः पृथक् मा भूः स तत्रैव निरंतरं रमस्वेत्यर्थः ॥ etc. folio 20* इति श्रीनृसिंहाश्रमविरचितायां नलोदयटीकायां अन्वयदीपि
कायां । प्रथमोल्लासः॥ folio 32' इति etc. द्वितीय उल्लासः ॥ folio 39* इति श्रीहरिहरभट्टविरचितायां नलोदयटीकायां भावबोधिन्या
- तृतीय उल्लासः॥ Ends. - folio 45a
अरिसंहतिरित्यारभ्य प्रमाणिकावृत्तं । प्रमाणिका जरौगलाविति रत्नाकरः । प्रमाणिकाया एव नगरस्वरूपिणीति क्वचिन्नामांतरं । तथा च कालिदासः । द्वित्रिषष्टेमष्टमंगुरुप्रयोजनं यथा तथा निवेदयंति ।। तां बुधा नगरस्वरूपिणीमिति ।। लघुगुरुनिरंतरेति पिंगलादौ ॥ ४७ ॥ इति श्रीहरिहरमहविरचितायां नलोदयटीकायां बालबोधिन्यां चतुर्थ उल्लासः ॥ श्रीरस्तु ।। सं १६८३ मार्गशीर्ष शु ५ भौमे श्रीमद्धजनगरे लिखितमिदं पुस्तकं व्यास
सनीदामाभिधानेन स्वपठनार्थ पुत्रपौत्राणां परोपकारार्थच श्रीरस्तु शुभमस्तु ... लेखकपाठकगोः ।। संवत् १६८३ लिखितमिदं ॥ .......