________________
37/
32]
- Reorya Ends.- folio. 47 Text पदापदाप विभ्रमनयन या पदा पदा। --....
बनाबना वनाथवर सजीधना धनाभवत् ॥५४॥ Com. सा दमयंती अनाथवत अभवत । यथा कश्चिदनाथस्तदा जातः सा
काया आपदा हेतुभूतया विपत्या हेतुभूतया नावनो आरण्यभूमी पदाचरणेन परिप्रमं आपत् प्राप्तवती । किं लक्षणायादभयवती । अभ्राणाबा । अपदा अस्थाना वा । किं लक्षणा सा नयेन नीत्या उपलक्षिता । उपलक्षणे तृतीया ।
पुनः किं लक्षणा या। संजीवना बना । जीवना बनेन जीवनरक्षणेन सह .... वर्तमाना ॥॥ -- .
..इति रामऋषिश्चक्रे महाकाव्ये नलोदये। . ..: .... आश्वासस्य तृतीयस्य टीका यमकबोधिनी ॥१॥...... . .. ... ... इति श्रीमद्रामऋषिविरचितायां यमकबोधिन्यां श्रीरविदेवविरचित ...: महाकाव्य नलोदयटीकायां दमयंतीबिलापो नाम तृतीय आश्वासः ॥ ३ ॥
श्री. श्री ।। References.— See No. 305.
नलोदयकाव्य
Nalodayakāvya with
with यमकबोधिनी
Yamakabodhini No. 312,.. ......
310. ......
"1884-86. Şize.- 10 in. by 41 in. Extent, - 30 leaves; 5 & 12 lines to a page ; 28 & 36 letters to
a line. Description.- Country paper; old but well-preserved ; Devanāgari
characters; hand-writing clear, legible. and.:uniform; पृष्ठमात्राs used; this is a पश्चपाठी Ms. having text in the middle with the comm. all around it; borders ruled in
triple and double red lines. Age.- Samvat I774.
48 [Kavya.]