________________
13.]
Kavya
IS
व्याचक्षेऽत्र रसद्वयं कविकुलालंकारचूडामणिः श्रीलश्रीरविचन्द्र एष पिशुनां मात्सर्य्यतामुत्सृजन् ॥३॥ यदि स्यात्परमानन्दे कामानन्दे च बासना ॥ तदा संसेव्यतां धाराष्टीकेयं कामदा सदा ॥४॥ क्क चातिकळशः शांतः क्व चातिललितः शुचिः॥ एकत्र वाक्ये व्याख्यातस्तावहो कौशलकवेः॥५॥ निर्विघ्नप्रारिप्सितशतकसमाप्तिकामो ग्रंथकृदिष्टदेवतां कीर्तयन्नाह ॥ ज्येति अंबिकायाः पार्वत्याः कटाक्षोऽपांगदर्शनं ॥
त्वां पातु रक्षतु अत्र संबोधनपदेऽप्यनुक्ते युष्मच्छब्देनापेक्ष्यते ॥ etc. Ends (text).-fol. 420
मुग्धे मुग्धतयैव नेतुंमखिलः कालः किमारभ्यते मानं धत्स्व धृति वधान ऋजुतां दूरे कुरु प्रेयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नांचैः शंस हृदि स्थितो ननु समे प्राणेश्वरः श्रोष्यति ॥६७॥ पीतो यतः प्रकृतिकामपिपासितेन तस्या मयाधररस प्रचुर प्रियायाः ॥
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रं ॥६॥ Ends (com).-fol. 42b
तत्र अधररसे बहुलावण्यमस्ति यतः पीयते तन्नीरसं न भवतीति एतत्तु बहु लावण्यं सलिलमिति किं वा लवणस्य भावो लावण्यं तद्यत्रास्ति लवणरसे पीते तृष्णावृद्धिर्भवति किमत्र चित्रं शांतपक्षे तस्य गुरोः आसमंतात् अधररसओष्टपुटविभागात् यो रसः उपदेशरूपः मया पीतः अर्थात् श्रतः ततः प्रभाति तृष्णा न अतः हेमे लक्ष्मित्वं याः गच्छ कथंभूता कामपिपासिते प्रिया तत्र उपदेशे लावण्यं द्विगुणत्वमेति अत्र संसारे बहुचित्रं किं अस्ति अपि तु किमपि
न हीति भावः ६८ छ छ छ छ References.— Aufrecht's Catalogus Catalagorum i, 28a ; ii, sb,
187%; iii, 7'.
The text with the comm. of Jnänānanda Kaladhara is described in the I. O. Cat. Pt. VII. Nos. 4003-5. See also R. Mitra's Notices, Vol. II, No. 557 and Vol. VII. No. 2393.