________________
374
Kavya
पीत्वाघ्राय पयः पदाकुरसृतस्पर्द्धि प्रकोपी यथा । तादृग्नो वमति स्वरूपममलं तत्याससं... ॥ ....न्य च सत्कृतिं सुराणिना संसिद्धिमद्रोहकृत् । जानन्नय्यतिनिर्मली न वदति प्रायस्तथा दुर्जन ॥ ४ ॥ इह ध्रुवं यद्यपि सज्जनानां नाधिक्यमस्त्यजट्टगंजनानां । तथाप्यहं तद्विनयानुवर्त्ती करोमि टीकां प्रणयप्रवर्ते ॥ ५ ॥
[ 310.
कवि रघुनाऽत्र (त्रे ) प्सितग्रंथ निर्विघ्नपरिसमाप्तिकामो यथेष्टं निर्दिष्टेष्टदेवतास्मरणलक्षणं मंगलमाचरति : हे हृदय मानस त्वं सदा सर्वदा यादवतः श्रीकृष्णात् त्रिजग त्रैलोक्यं मा गा मा गछ श्रीकृष्णं विहाय त्रैलोक्यसुखार्थे अन्यत्साधनं मा कुरुष्वेत्यर्थ etc........
folio. 13' इति श्रीमहद्रामऋषिविरचितायां यमकबोधिन्यां रविदेवविरचिता महाकाव्य नलोदयटीकायां दमयंतीस्वयंवरो नाम प्रथम आश्वास ॥ १ ॥
folio 224 इति etc.
.... वसंतक्रीडावर्णनो नाम द्वितीय आश्वासः ॥ २ ॥ ...... दमयंत्याविलापो नाम तृतीय आश्वासः ॥ ३ ॥
folio 296 इति etc.
Ends.--folio 35b (362)
Text
अरिसंहतिरस्य etc.... up to संपदं ४७ as in No. 305 followed by इति श्रीश्री रवि देवविरचिते महा (का)=ये नलोदये नलराज्यप्राप्तिनाम चतुर्थः आश्वासः ४ सुमं भुयात् ॥ श्री ॥
( Com ) अयं नलः संपदं लक्ष्मीं अहास्त अगछत किंलक्षणोयं सदा उन्महाः उत्कृष्टतेजाः किं लक्षणं संपदं महा महां महान्मह उत्सवो यस्या सा तथा तां पुनर्नगरीमेत्य नलो लक्ष्मीं प्राप्तवानित्यर्थः ॥ ४७ ॥
श्रीडिंडवा णनगरे : किलवत्स्यगोत्रो व्यासो बभूव फलहः फलदोनुगानां । प्रीत्या सदा पुरजनैः परिपूज्यमानः शुभ्रैर्यशोभिरमलीकृत चंद्रबिंबः ॥१॥ बभूव भूमौ भवभूतितुल्यः श्रीकेल्हणोनाम तदात्मजश्र्व | येन स्वबुद्धेः किल वैभवेन वशीकृता राजसभासु सर्वैः ॥ २ ॥ तस्यात्मजः सर्वगुणैकधामा श्रीरंगनामा क्षितिदेववर्यः । बभूव भूया लकलध्वमानः सित्पतितम्नानविधूतपापः ॥ ३ ॥ तस्यात्मजौ कीर्त्तिकरौ पितृणां कौजूस्तथा वृद्ध इति प्रसिद्धौ । गोविंदपादांबुजसेबनोत्सुकौ वेदागमाचारपरावभूतां ॥ ४ ॥ श्री भागवत भावार्थ व्याख्याने श्रीधरोय ( पमः ) मवृद्धः । व्यासो भवद्धमाननीयो दिने दिने ॥ ५ ॥