________________
368 Kavya
[305. in double black lines; yellow pigment occasionally used left hand edges slightly worm-eaten; पृष्ठमात्राs occasionally
used. Age:- Samvat 1669. Author.- Not mentioned. The work is attributed to some Kālidāsa Begins.-folio. !
॥६०॥ श्रीसारदाय नमः॥ हृदय सदायादवतः पापाटव्या दुरासदायादवतः। अरिसमुदायादवतत्रिजगन्मदायादवतः॥१॥ योऽजनि ना गोपीतश्ववारयोः बल्लवांगनागोपीतः। भूपेनागोपीतः कंसायो देषमेव नीगपीतः ॥२॥ etc. folio. 4' इति श्रीनलोदये माहाकाव्ये प्रथम आश्वासः ॥१॥ folio. 8 इति etc..........द्वितीय आश्वासः ॥२॥
folio. 11 इति etc..........तृतीय आश्वासः ॥३॥ Ends.-folio 140
अरिसंहतिरस्य बनेषु शुचां । पदमापदमापदमापदमा ॥ सुखदं च यथैव जनाय हरिं । यतमायतमायतमायतमा ।। ४५॥
नलेन पूर्यतायतायताय चिरेय सा।
सदायमन्महाहामहास्त संपदं ॥ ४६।। इति श्रीनलोक्ये यमककाव्ये चतुर्थ भाश्वासः॥
नलोदयः संपूर्णमननि । श्रीस्तात साधुजनैः बाज्यमाना चिरं नंदतु ।। संवत् १६६९ वर्षे शुक्लपक्षे मार्गशिरमासे पूर्णिमायां तिथौ स्थ श्रीस्तंभ
तीर्थमध्ये आलेखि ॥ मु. विजयशेखरेणायम पठेत् ॥ References. -
1 Aufrecht's Catalogus Catalogorum- Pt. i, page 280* ___ii, 60', 206°; iii, 60'. 2 Winternitz - History of Indian Literature Vol. III. p. 64
3 Mss described The work is described in the following catalogues-(1) Mad. Cat. Vol. XX, Nos II843-45. (2).A. S. B. Cat. Vol. VII, Nos. So15-17; etc.