________________
297.]
Kavya
स्तनमंडलमाश्रित्य नखस्य वरयेोषितां । कदा कर्णयते गीतं नागरीवररंगराट् ॥ ६४ ॥
इति दुर्घटकाव्यं संपूर्ण
दुर्घटकाव्य
with
लक्ष्मीस्ते पंकजाक्षी निवसतु भवने भारतीकंठदेशे । वर्द्धतां बंधुवर्गा प्रबलरिपुगणायांतु पातालंमूले ॥
देशे देशे च कीर्त्ति भवतु भवतां कुंदपूर्णेदु सुभ्रा ।
जीवत्वं पुत्रपौत्री सकलगुणयुतै स्वसिते नित्यमास्तां ॥ १ ॥
References - see No. 292
Age.— Saka 1736.
Author.-- Not mentioned ascribed to Kalidasa.
टीका
No. 297
Size.-- 8 in. by 5 in.
Extent.- 27 leaves ; II lines to a page ; 25 letters to a line. Description.— Country paper ; Devanāgarī characters ; whitish in appearance ; handwriting beautiful, legible and uniform; borders ruled in double red lines.
Begins.fol. rb
Text— ॥ श्रीगणेशाय नमः ॥
लक्ष्मीवन कृत etc. as in No. 291
हे लक्ष्मीवन त्वं मां सेवकं अव्याः । etc.
357
Com—
Ends. fol. 26b
Text -- यावत्तोयधरा धरा धरधरा धारां धरा भूधरा । यावच्चारुचचारु चारु चमरं चामीकरं चामरं ॥
Durghaṭakavya with Commentary 509.
1891-95.