SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Katya [286. Ends.-- fol. 300 वाराणशो सकळतीर्थाधिपती समुद्रे बिहरनपि यत्पुष्कराख्यं सरः आदित् प्रविवेश । विशप्रवेशन इति धातोर्लह । अतः सकलतीर्थोत्तमं इति नावः ॥१०॥ इति श्रीमत्कविकुळतिळकवादिराजतीर्थपज्यचरणीवरचित तीर्थप्रबंधस्य टीकायां लक्ष्मीपतिभट्टोपाध्यायमनुना नारायणचार्येण कृतायां गुरुभावप्रकाशिकायां पश्चिमप्रबंधः समाप्तः ॥ छ । References.-IMss Aufrecht's Catalogus Catalogorum-i, 2320. This is the only Ms. of commentary on तीर्थप्रबन्ध ____ recorded by Aufrecht. त्रिपुरदहन Tripuradahana No. 281 83. 1919-24. Size.—84in. by 13} in. Extent.- s leaves ; 11-12 lines to a page ; 17 letters to a line. Description.– Modern paper with water-marks ; Devanāgari cha racters; hand-writing clear and legible ; ruled in pencil. The Ms. is a transcribed copy of a Ms. from Madras. Age.- A new copy. Author.- Not mentioned. Begins.- folio. I नीते पावकिनाथ दानवघरे कालालयं तारके। तत्पुत्रास्तपसान्यदुश्वरतरेणाराध्य गौरीपतिम् ।। हेमायोरजतात्मिकामपि ततो गेहत्रयी कामगां। लब्ध्व हन्त चतुर्दशापि भुवनान्यालोकयाश्चक्रिरे | etc. Ends.- folios सुमेरुरभवञ्चापं ज्या बभूवाथ वासकी। पत्रं वायुर्मुखं वह्निः शरकाण्डं जनाईनः ॥ यस्य चक्रीकृते चापे स्वर्गपातालवासिनः। चक्रुरन्योन्यसल्लापं नमस्तस्मै पुरद्विषे ॥
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy