________________
373.]
Karya
.333
श्रीरामचंद्राय नमः श्रीकृष्णाय नमः
श्रीः ॥ श्रीः॥श्रीः॥श्रीः ॥ श्रीः ॥ etc. Begins.-( Com ) fol. Ib
|| श्रीगणेशाय नमः ।।
अद्यापीति चिंतयामि कांतां राजपुत्रीं तच्छब्दपूर्ववस्तुपरामर्शः etc. Ends.-( Text ) fol. 14*
अद्यापि नोज्झति हर किलकालकूट । कूमों बिभर्ति धरणी खलु पृष्ठभागे । अंभोनिधिर्वहति दुःसह वाडवाग्नि
मंगीकृतं मुरुतिनः परिपालयंती ।। ५०॥ ५० ॥ Ends. ( Com )--fol. I4*
अद्यापि नो भूतिसत्यंजंति को हरः किलकालक उमठरविषं इति योजना किलेति प्रसिद्धं तथैव बिभर्ति दधातिकः कुर्मरूपी कृपणः कि धरिणी पृथ्वीं केन पृष्ठेन बारिरुहरूपेण खलु निश्चयेन अंभोनिधिरपि वहति के वाडवाग्निं कथं भूतं दुर्बलहंसोर्ट शास्त्रं वहत्यात्पापनानि वस्तूनि इत्याशंक्याह परिपालयति यत् के सुकृतिनः पुण्यपुरुषाः किं अंगीकृतं सकृतप्रयेया अतएवाहं अंगीकृतं अथ निर्वाहिकः इति योजना स्वमरणानिर्वद्धति दनुचरसुखाद्विजाय राजपुत्रः अनीयकांचिद्रूपजानहर्षनोन्मुच्यते स्म यपित्वा वस्रालंकार संबध्यते दनुरागवती दुहितरं तस्मै प्रतिपाद्य विसज्जितं इति वदंति इत्याशयः
चौरीसुरतपञ्चाशिका
Caurisuratapañcāśikā No. 26
127...
1875-76. Size.- 57 in. by sf in. Extent.-- 10 leaves; 1 lines to a page ; 21 letters to a line.
Description.- Country paper; Sarada characters; old in appear
ance; hand-writing clear, legible and uniform; folios