________________
274.]
Kavya
331
comm. small; borders ruled in two double black lines%3B text in the middle with the comm. above and. below it;
right-hand edges of folios 1-2, moth-eaten ; complete. Age.- Appears to be old. Author of the text.- Bilhana.
, , comm.-Ganapati, son of Ramopadhyaya.
He assigns the work to Caura. Begins. - ( Text ) fol. 2*
अद्यापि तां etc. as in No. 271 Begins.--(Com.) fol. I"
॥ श्रीगणपतये नमः॥ विनेश्वरं नमस्कृत्य रामोपाध्यायनन्दनः। गणपतिस्तनुते टीका खण्डं काव्यस्य वै स्फुटीम् ।
अथ प्राप्तकर्मोपचीयमान पुण्यपरंपरापादितमहानुभवोति विततभुवन तलसद्यशः प्रसरो द्विजन्मा चौराभिघानः कल्पितप्रथमयौवना चलस्थितशोभोत्कर्षवत्पाकयाचिद्राराजपुत्र्या सह संसारसुखमनुभवनकिश्चिदवलोकयन् तस्या राजपुत्र्या बहुतरादिवसोपचित मन्मथविकारमुपलभा दुर्जनजनैः प्रक टितमन्मथा विकारे सति नपाज्ञया दण्डनायक पुरुषैरुबन्धनाय ब (ब)धभूमि नीयमानश्चौरः पूर्वानुभुतमुखस्मृतिमभिनयनद्या पा...पश्चाशद्भिः श्लोकैलो
कात्मविनोदाय स्वकृतिमेव प्रायो भूयस्पृष्टं कृतवान् । तयथा। etc. Ends.- (Text) fol. 23b
अद्यापि नोज्जति हरः etc. up to परिपालयंति । ५० ॥ as in No 271.
followed by इति श्रीचौरमहाकविना विरचिता श्लोकपंचासिका
समाप्त ॥ Ends.- ( Com.) fol. 24°
अथापिर्यतं कातं यावत् वाडवानिं वाडवरूपिणमग्नि बिभर्ति धारयति किं भूतं वाडवाग्निं दुःसहं शोटुमशक्यं० वाडरूपोग्नीः समुद्धे (२) तिष्ठति इति पौराणिकीति प्रसिद्धं सोऽद्यापि तं रक्षति अत युष्माभिरपि यदंगीकृतमस्ति तत्परिपालनयिमिति वक्तुराशयः इति श्रीसमस्तविद्यारविन्दमार्तण्डखाण्डित बियासि सर्वविपक्षिजनोपकारसंतुष्टी कृत्यहाबाह्मणसमूहसरि