________________
263.]
Kavya
319
॥ श्रीभुवनेभ्यतुकशालक कंठसूषणदारवाद्याय नमः ॥ ॥ छ । References.--Only the three Mss. containing the same number,
viz 506 of 1887-91 are recorded by Aufrecht in his Cat. Catalogorum, iii, 88.
चम्पूभारतव्याख्या
Campūbhāratavyākhyā No. 263
506 B.
1897-91. Size.-12 in. by 4 in. Extent.- 30 leaves ; 10 lines to a page ; 45 letters to a line. Description.- Modern paper with water-marks : Devanagari cha
cters%3; hand-writing beautiful, clear and uniform.
Commentary on the 4th stabaka of Anant Kavi's Cam
pūbhārata. Age.-Not very old. Author.--Pitambarasuri. Begins.-fol. 1b
॥ श्रीगणेशाय नमः ॥ यात इति । ततः अनंतरं । यदुवंशस्य केतो ध्वजस्थानीये श्रीकृष्णे ।
यदुवंश इति केतुनिमित्तं यस्य इति । etc. Ends.--fol. 300
चित्रव्यापरो यस्यरभगवान् अमृतांशुमौळिः ।
सुधाकरोद्भासितमूर्धभागः । श्रीसांबः । आखलै स्वैरनुगामिभिः स्वपार्षदैः सह । अंतर्दधे अंतर्यानमगात् ॥११३॥ इत्यनंतभट्टकृतचंपूभारतव्याख्यायां धाडतांत्रिकपीतांबरसूरिविरचितायां चांद्रकोपाख्यायां चतुर्थस्तबकः समाप्तः ।। छ । श्रीकृष्णार्पणमस्तु ॥ छ ॥ छ ।