________________
257.] Καυγα
313 ()थकृत्पडितः सोयं पूर्वापर्यविपर्ययं । नवेत्ति लेखकः किंवा व्याख्ये या विजहाति च ॥३॥ गोपीकृष्णेन जामात्रा शिष्येण सदनेन च ।। अशूशुधकृष्णलालो यथा बुद्धया अबूबुधत् ॥ ४॥ धरानलाक्षाब्ज शके १८३१ वैक्रमे विक्रमे पुरे । श्रीमडूगरसिंहाख्यभूपराज्ये लिपीकृतं ॥५॥ मूलं च टीकया सोध्यं टीका मूलेन शोधिता। विशुद्धिः केन कर्त्तव्या भिन्नयोर्मूलटीकयोः ॥६॥ बहुधा शोधिताप्येषा अशुद्धा बहुधा स्थिता ॥
यथा प्रतिरुद्धृतापि रभसः फलमीदृशं ॥७॥ References. This is the only Ms of Dhanesvara's commentary
recorded by Aufrecht.
चतुर्वर्गसंग्रह
Caturvargasarngraha No. 257
61.
A. 1883-83. Size.- 11 in. by 7 in. Extent.- IS leaves; Io lines to a page ; 30 letters to a line. Description.- Country paper; Kasmiri Devanagari Characters%3B
hand-writing bold, clear and legible ; yellow pigment
frequently used for corrections; incorrect in many places, Age.- Does not appear to be very old. Author.- Ksemendra. Begins.-- fol. 1b
ॐ नमो विघ्नहरें॥
ॐ विभूषणाय महते तृष्णातिमिरहारिणे नमस्संतोषरम्नाय सेवाविषविनाशिने १ उत्सृज्य निजकार्याणि सद्भिर्बाष्पाकुलेक्षणम्
सेव्यसेवकसेवानां क्रियतामनुशासनम् १etc. 40 [ Karya ]