________________
256.1
चण्डीशतकटीका
No. 256
Size.— 11‡ in. by Sain
Extent. - 57 leaves ; ro-11 lines to a page ; 35-36 letters to a line. Description. Country paper; Devanagari characters ; hand-writing bold, clear and legible but not uniform; verse-numbers marked with red pigment and corrections made with yellow; fol. 52 blank ; incorrect in many places and the corrections recorded in margins.
Kavya
Ends. fol. 56b
311
Candiśatakaṭikā
30.
1873-74.
Age.— śaka 1831.
Author.— Dhaneśvara, composed his commentary in Saka 1312. Subject . - Commentary on Bana's Candiśataka. Begins.
fol. 1b
॥ स्वस्ति श्रीगणेशभारतीभ्यां नमः ॥ गुरुभ्यश्र्व ॥ कपोलरोलंबनिराकरिष्णुर्वेल्लत्कराग्राहति कैतवेन । संप्रीणयन्नार्थजनं धनौघैर्हेरंबनामा जयतीह देवः ॥ १ ॥ व्रलहंसक निहादजितहंसक सद्गतिः ॥ वाणी वीणावती लोके जयति ब्रह्मसूरसौ ॥ २ ॥ ज्यायान् जयति वाल्मीकि काव्यसृष्टिपितामहः । शतकोटिविकीर्णे यश्चारुरामायणं व्यधात् ॥ ३ ॥ जयंति जगदानंदकंद से कविशारदाः ॥ शारदाभ्रप्रतीकाशाः काचिदादिकवेर्गिरः ॥ ४ ॥ गोक्षीरकर्पूरसुधांशु गौरा माधुर्य्यधुय्याजितहारहराः ॥ विद्वन्मनः कार्म्मणकर्म्मशूरा बाणस्य वाचः सुकवेर्जयंति ॥ ५ ॥ चंडीशतस्तुतिं बाणः कविर्गाढां प्रणीतवान् ॥
व्याख्यां तस्याः सुबोधार्थी कुर्म्मः पदविबोधिनीं ॥ ६ ।
कथंभूतस्य महिषितवपुषः यं दृष्ट्वा स्थाणुरुखस्तचेष्टः सन् स्थास्त्र उपजातः ॥ स्तंभतां गतः ॥ भयहतवचनः ॥ सम्मनोईडशाखः ॥ स्तंभोपि स्त्रस्तचेष्टोहतवचंनो भवति ॥ तद्ददित्यर्थः । किं भूतं दारुणं परुषं निष्ठुरं ॥ स्थाणुरपि परुषो भवति ॥ १०१ ॥ श्रीः ॥