SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 298 kavya [at. अस्मिन् श्रीघटखर्पराख्यकविता वधेहि येनोयमं कर्तारः किल कुर्मरेव बहुशश्चश्व कुर्वत्ति वा ते के के कथमन्यथैव सुधिया कव्याकर्नुमंजश्चिरासंयत्ता अपि नेशिरे कथमिदंस्वांतस्य मे सत्तिः ४ रमापत्ती रमापति प्रणम्य चाष्टधा धिया तनोनि वृत्तिमादरात्सुबोधिको परार्थतः ५ इह कावद्विलासी स्वविलासिनीवदनकमलकोशे रदनावलीमवलोक्य तामेव प्रोत्साहयत्नाह तवायमन्वयः Text- निचितं खमुपेत्य etc..........as in No. 233 Com.- हे कुंदसमानदंति कुंद इति द्वितीयश्लोकेनान्धयः etc.... Ends.-- folio 10 Text-- भावानुरक्तवनिता etc.......as in No. 233 Com.- येन कविना परेण यमकैः जीवेय अहं तस्मै कवये घटखर्परेण उदकं जलं बहेयं चरणप्रक्षालनाद्यर्थ नयामि च पुनः भावानुरक्तवमिता सुरतैः भावोस्त्यभिप्रायः तेनानुरक्ता आसक्ता या बनिता तस्या सुरतः संभोगैः शयेयं शपथं कुर्या तथाभूतां न गछेयमित्यर्थः किं कृत्वा अंबु पानीयं तषितः सन् आल(भ्य गृहीत्वा कथंभूतं जलं करकोपेशय अंजलिं पातुं योग्य अयमभिसं ॥ धियदि केनचित्कविनाहं इदशैर्यमकैः जीयेयं तथा कामिता माय वनिताभिगच्छेयं तदजनितदोषभाकमयमित्यर्थः ऋतुस्नातां तु यो भार्यो निभयं नाधिगछति घोरायां भ्रणहत्यायां पच्यते नात्र संशय इति स्मृते २२ आत्रेयगोत्रो भवदीव्य धर्मो वृद्ध ने श्रीरघुनाथशर्मा तस्यात्मजस्थान इति प्रसिद्धो मिश्रोविमिमोगुणसंचयेन १ ततो मल्लक्ष्मणनामधेय संसेवितश्रीहरिनामधेयः मनोरमायाः पतिरित्युपाख्यां जगाम यस्तेन कृता सुटीका २ विचार्यतां बुधरियं हृदार्थ तत्परेण वै विधास्यति प्रकृष्टतां समासु सत्कबेरपि ३ इति श्रीस्वर्थपांडित्यचंचुरसर्वविद्यावियं भोजप्रकाशनमाडश्रीरमापतिमिश्र' विरचितायां घटखप्परटाकाय द्वाविंशश्लोकव्याख्यानं समाप्तमिती मार्गशिर्ष कृष्ण ३ रवौ संवत् १८७९ शाके १७४४॥ ॥ References.-- Aufrecht mentions only this Ms. in his Catalogus Catalogorum iii, 37".
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy