SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 213.j Kavya 263 Begins.-fol. 10 __श्रीकृष्णाय नमः पाणिग्रहे पुलकितं वपुरैशंभूति भूषितं जयति अंकुरित इव मनोभूर्यस्मिन्भस्मावशेषोपि १ मा वम संवृणविषमिदमिति सा तं कंपिता महेनोक्तः प्रातर्जयति सलजा कज्जलमलिनाधरः शंभुः २ etc. Ends.--- fol. 580 सत्पात्रोपनयोचितशब्दप्रतिबिंबिताभिनववस्तु कस्य न जनयति हर्ष सत्काव्यं मधुरबचनं च ७५० एकाध्वनिद्वितीया त्रिभुवनसारास्फुटोक्तिचातुर्या पंचेषु हिता पण्णामशनं श्रवणस्य सप्तशती ७५१ सत्सूत्रसंविधानं सदलंकारं सुवृत्तमच्छिनं को धारयति न कंठे सत्काव्यं मणिमनय॑ च ७५२ कवि समरसिंहनादस्तरानुबादः मुधैकसंवाद विद्वद्विनोदकंदः संदर्भोऽयं मया सृष्टः ७५३ उदयबलभद्राभ्यां सप्तशतीसोदराभ्यां मे योरिव रविचंद्राभ्यां प्रकाशिता निर्मलीकृत्य ७५४ हरिचरणवामलीला वामन इव कविपदं लिप्सुः अकृताचार्या सप्तशतीमेतां गोवर्धनाचार्यः ७५५ इति गोवर्धनाचार्यविरचिताऽर्या सप्तशती समाप्ता श्रीकृष्णपदपद्मयोरपिता शाके १७१३ विरोधिकृन्नामसंवत्सरे अश्विन शुक्लैकादश्यां समाप्तेयं सप्तशती नारायणाभिधेन श्रीजयरामस्य पुत्रपुत्रेण आर्यासप्तशतीयं लिखिता गोवर्धनस्य मरुदेशे १ श्रीरामजयरामजयजयराम etc. References:- I - Aufrecht's Catalogus Catalogorum, Part I, page 54", part II, page rob, 1896, part III, page 126. 2 Winternitz-- History of Indian Literature Vol. III page 119. 3 A. B Keith-- History of Sanskrit Literature, page 202, 4 Described Catalogue of Mss., Madras, Vol. XX, page 7998-8000. Nos. 11968-9. 5 Printed Editions.-Text is published in Kavyamala. Text with the com. व्यङ्गार्थदीपन of अनन्तपंडित is published by the Nirnayasagar Press, Bombay.
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy