SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 260 • kavya [2ti. Com.- ... सीतिवाणी भूषणोत्करीत्यामगणनगणौ श्रेयः स्करावेष प्रथमश्लोका दाउपात्तौ । तथैव स्वस्तिश्रीशब्दावपि भद्रवाचको प्रयुक्तौ ॥ इदं च - महाकाव्यं ।। etc....... fol. 20* इति श्रीमत्परमहंसपरिव्राजकाचार्यादिबिरुदावळीविराजितश्रीमंनृसिंह भारतीकरकमलसंजात सकलविद्याविशारदपंडितपुंडरीकमंडलीमातेडश्रीसच्चिदानंदभारतीमुनींद्रनिर्माषिते विद्वद्वालकलक्ष्मणशास्त्रिविर चिते गुरुवंशे महाकाव्ये प्रथमः सर्गः ॥ ___ इति श्रीगुरुवंशव्याख्यायां भाववाधिन्यां प्रथमः सर्गः ॥ श्री ॥ folio. 52* इति etc.......... , द्वितीयः सर्गः ॥ श्री. Ends.--folio. 271° (2724) Text- जंबुद्वीपस्य शोभा गुरुकुलविलसन्मालिकामध्यरत्नं विधाविद्योतिदीपः परमतषिचरद्वादिमत्तेभसिंहः ।। राजद्राजाधिराजावलिमुकुटमणिः सच्चिदानंदभार• त्याख्यः प्रख्यातकीर्तिर्जगति विजयते योगिनां सार्वभौमः ॥ ७९ ॥ इति श्रीगुरुवंशे महाकाव्ये पंचदशः सर्गः ॥ १५॥ । Com.- जंबुष्ठीपस्येति । जंबुद्वीपस्य सप्तद्वीपांतर्गतस्यास्य जंबुद्वीपस्य शोभा कांतिः मूर्तिमती गुरुकुलविलसन्मालिकामध्यरत्नं गुरुकुलात्मिकाया विलसंत्या मालिकाया मध्यरत्नं नायकर्माणः विद्यानां अष्टादशविद्यानां विद्योति दीपः आलोकसाधनं परमतविचरद्वादिमत्तेभसिंहः परमतेषु माध्वरामानुजादिमतेषु विचरतां वादिनामेवमत्तेभानां सिंहः राजद्राजा. बलि मुकुटमणिः राजंतः राजाधिराजावलिमुकुटमणि यो यस्मि(न)स तथोक्तः प्रख्यातकीर्तिः सच्चिदानंदभारत्याख्यो योगिनां सार्वभौमः जगति विजयते सर्वोत्कर्षेण वर्तते। स्रग्धरावृत्तं । अम्नर्यानां त्रयेण त्रिमुनियतियुता स्नग्धरा कीर्तितेयमिति लक्षणात् ।। ७९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यपदबाक्यप्रमाणपारावारपारीण यमनियमा. द्यष्टांगयोगानुष्ठाननिष्ठतपश्चक्रवर्त्यनाद्य विछिन्नगुरुपरंपराप्राप्तषड्दर्शन स्थापनाचार्य व्याख्यानसिंहासनाधीश्वरसकलनिगमागमसारहृदयसांख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक सर्वतंत्रस्वतंत्र आदिराजधानी विद्यानगरमहाराजधानी कर्नाटकसिंहासनप्रतिष्ठापनाचार्य श्रीमद्राजाधिराजगुरुभूमंडलाचार्य ऋश्यशृंगपुरवराधीश्वर तुंगभद्रातीरवास भीमविद्याशंकरपादपद्माराधकश्रीनृसिंहभारतीगुरुकरकमलसंजातसकलविद्याविशारदपंडितपुंडरीकमंडलीमाताडश्रीसच्चिदानंदभारतीगुरुराजनिर्मा
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy