________________
358
Kavya
[210.
गीतावली
Gitāvali
489. No. 210
1891-95. Size.-- 11 in. by s} in. Extent.- 6 leaves ; I3 lines to a page; 40 letters to a line. Description.-Country paper; Bengali characters%3 old and discol
oured; hand-writing neat, legible and uniform ; foll. 1, 4 and 7 mended with a paper-slip; yellow pigment used for
corrections%3; fol. 6 missing. Age.-Appears to be fairly old. Author.--Not mentioned.
Subject.--A collection of Vaisnava songs in different rāgas. Begins.-- fol. 10
श्री श्रीकृष्णचैतन्यचन्द्राय नमः ॥श्री श्रीराधाकृष्णाय नमः ।। अथ गीतावली । भैरवी रागण गीयते ।
पुत्रमदारमत यशोदा ॥ समजनि बल्लवततिरतिमोदा ॥ ४० ॥ कोऽप्युतनयति विविधमुपहारं ॥ नृत्यति कोऽपि जनो बहुवारं ॥ कोऽपिमधुरमुपगायति गीतं । विकिरति कोऽपिसदधि नवनीतं ।। कोऽपितनोति मनोरथपूर्ति ॥ पश्यति कोऽपि सनातनमूर्ति ॥१॥ असावरी । विप्रवन्दमभूदलङकृति गोधनैरपि पूर्ण ॥ गायनानाप माध्वद्विधान व्रजनाथ तोषय तुर्ण ॥ सुनुरभूतसुन्दरोऽजनि नन्दराज तवायं ।।
देहि गोष्ठजनाय वाञ्छितमुत्सवोचितदायं ॥ ध्र० ॥ Ends.---fol. za
धानश्रीः : राधे निजकुम्भपयसि तूष्णीं कुरु रङ्गं । किं च पिश्च सिश्च पिश्च सुदृढमङ्गीकृतभङ्ग ॥धृ०॥ पश्य पश्य फुल्लकुसुमरचितोन्नतचूडा। भीतिभिरतिनीलनिबिडकुण्डलमनुगूढा ॥ धातुरचितचित्रवीथिरम्भसि परि. लीनां । मालाप्यतिशिथिलवृत्तिरजनि भृङ्गहीनां ।। श्रीसनातनसमानरत्नमंशुभिरपिचण्डं । भेजे प्रतिबिम्बभावदम्भातुरगण्डं ॥ ४२ ॥6॥ ___ इति श्रीगीतावली समाप्ताश्वायं ॥ कृपाशुद्धासरियस्य विश्वमाप्लावयन्त्यपि । नीचगैव सदा भान्ति तं चैतन्यं प्रभुं भजे ॥::