SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 252 . Kavya [ 205. , -- (com.) fol. 2. ननु धर्मस्य वक्ता कर्ताऽविता भगवान् कथमोपपत्तिकं विरुद्धमकरोदित्याशंक्य ननु तथेदमिति विद्वान श्रीजयदेव कविधांस्त...थे संगृण्हाति ॥ etc. Euds.--( text ) fol. 726 पर्यकीकृतनागनायकफणाश्रेणीमणीनां विभुः पादांभोरुहधारिवारिधिसुतां चक्षुर्दिदृक्षुः शतैः॥ काव्यव्यूहमिवायतं विरचयन् बिभ्रत्तथा विक्रियां कामासक्तविमानसामुपचिताकूतो हरिः पातु वः ॥ ५॥ ॥ इति श्रीगीतगोविंदे स्वाधीनभर्तृकावनिप्रीतपीतांबरोनाम द्वादशः सर्गः ॥ १२॥ श्रीकृष्णार्पणमस्तु ॥ ॥छ । Ends.--( com. ) fol. 720 यतो विविधरूपेण कामासक्तमानसाया एकरूपेण तृप्तेरसंभवात् तन्मनोरथपूरणाय तां दृष्टा तदंशभूताभीरमणीभिरनेकरूपेण तथा विक्रियां बिभ्रदित्यर्थः॥ यन्मतिनिगम्या श्रुतिनियतपथा योगिदैरमंदैर्यद्वाक्यं वेदटुंदं श्वसितनिजपदं मानभूतं विधातुः ॥ यत्कार्य विश्वसृष्टिस्थितिलयनिलयं विश्वतोयनिवासो यन्नामा मंगलघ्नं जयति युवतितः कृष्णगोपालबालः ॥१॥ अंतर्यत्रा नियुक्तेन चिदानंदेन भिक्षुणा ॥ रचितं कृष्णतुष्टयर्थ गीतगोविंदटिप्पणं ॥२॥ प्रीणातु भगवांस्तेन विश्वरूपो जगत्पतिः ॥ हृषीकेशो वजावासगोपीमंडलमंडनः॥३॥ इति श्रीगीतगोविंदटीकायां द्वादशसर्गटिप्पणं समाप्तिमगमत् ॥ श्रीकृष्णार्पणमस्तु ॥ ॥ छ । ___इदं पुस्तकं लक्ष्मणात्मज सखारामेण मौल्येन गृहीतं साक्षि चिमणभट्ट मराठे ॥ शके १७९(०?) This is the only Ms of Cidananda Bhikşu's comm recorded by Aufrecht in his Catalogus Catalogorum ii, 31
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy