SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 198.] Kavya . Begins.-- (text) fol. 2a _मेधैर्मेदुरमंबरं etc. as in No. 180. Begins.- (com.) fol. 1b श्रीगणेशाय नमः। इह निर्विघ्नप्रारीप्सितसमाप्त्यर्थमेतत्काब्यप्रतिपाद्यराधामाधवकेलिस्मरणरूपं मंगलमाचरति । मेधैरित्यादि। राधामाधवयो रहः केलय एकांत्तक्रीडा जयति सर्वोत्कर्षेण वर्तते । etc. fol. 23° इति श्रीमहामहोपाध्या(य)श्रीशंकरमिश्रविरचितायां श्रीसालिनाथकारितायां गीतगोविन्दटीकायां रसमंजरीनामधेयायां प्रथमः सर्गः ॥१॥ Ends.- (text) fol. 89 रचय कुचयोश्चित्रं पत्रं कुरुष्व कपोलयोर्घटय जघने कांची मुश्चय अजं कबरीभरे । कलय वलयश्रेणी पाणी पदे कुरु तूपुरा विति निगदितः प्रीतः पीताम्बरोपि तथाऽकरोत् ॥ १॥ इति श्रीगीतगोविन्दे स्वाधीनभर्तृकावर्णने सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥ ११२।०७० शुभं भवतु Ends.- ( com.) fol. 896 रचयेति ॥ हे कृष्ण कुचयोः पत्रं मरालिका पत्रं रचय | कपोलयोश्वित्र चित्रकां घटय । अर्पय । कबरीभरे रचितकेशसमूहेग्रजं माल्यं अंचय प्रापय वलय श्रेणी कंकणपंक्तिं पाणौ हस्ते कलय अर्घ्यय । पदे चरणे नूपुरौ मंजीरौ कुरु । इति अनेन प्रकारेण राधया निगदित उक्तः प्रीतस्सन्तुष्टः पीताम्बरः कृष्णोपि तथैवकरोदित्यर्थः ।। १ ॥ यदाधर्व etc. up to श्रीगीतगोविन्दतः as in No. 189. . followed by इति श्रीगीतगोविन्दटीकायां रसमा(री)नामधेयायां स्वाधीनभर्तृकावर्णने प्रीतपीतांबरो नाम द्वादशः सर्गः समाप्तः॥ References.-( 1 ) Mss.--A-Auftecht's Catalogus Catalogorum: _i, 1544; ii, 31, 1974; iii, 33". B-Descriptive Catalogues :-I.O. Des. Cat. Pt. VII. Nos. 3868-9 and A,S. B. Cat. Vol. VII. No..S153-5. 31 [ Kavya.]
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy