________________
10.)
Kavya
329
श्रीभोजदेवप्रभवस्य रामदेवीसतश्रीदेवकस्य । पराशरादि प्रियवर्गकंठे श्रीगीतगोविंदकवित्वमस्तु ॥ १२ ॥
॥ श्रीशंकरार्पणमस्तु । Ends.--( com.) fol. 56a
. श्रीजयदेवपंडितकवेस्तस्तर्व श्रीगीतगोविंदतः श्रीगीतगोविंद
नामकग्रंथात् सुधियः पंडिताः सानंदाः आनंदयुक्ता संतः परिशोधयंत विवेकेन विचारयंतु शुद्धं कुर्वत्वीत्यर्थः॥ कीदृशस्य श्रीजयदेवपंडितकविः हरौ श्रीकृष्णे एकतानस्तात्पद्यात्मनो यस्य ॥११॥ श्रीशब्दस्तत्र ग्रंथांते मंगलार्थः॥ श्रीभोजत्यादि श्रीभोजदेवः : पिता श्रीरामदेवीति माता पराशरादि प्रियः श्रीमव्यासपिछव्य । प्रीतो राधासमागमात् ॥ परमानंदयुक्तः पीतांबरः श्रीकृष्णो यति
॥छ ॥१२ श्रीलक्ष्मीदास etc. up to स्खलितं भवेत् ॥ ३ ॥
as in No. 188. followed by
शाके रसांगअद्रिस्यात् क्षोणी क्रोधीति वत्सरे ॥ ईषे मासंशिते पक्षे अयनंगे भृगुवासरे ॥ चित्राऋक्षेप्रीतियोगे वाणिजे करणे तथा । दिवा तृतीययामे च मंगेशसन्मुदे लिखत् ।। माहादेवस्य पौत्रोयं गोबिंदस्यात्मजेन तु ॥
विश्वनाथाभिधानेन कृतं ग्रंथस्य लेखनं ॥१॥ References. - See No. 188.
गीतगोविन्द
Gitagovinda with टीका
with tīkā पदद्योतनिका
Padadyotanikā No. 190
26.
1873-74. Size.-- 124 in. by 54 in. Extent.--88 leaves ; 2-3 lines to a page ; 30 letters to a line (text)
6-7 , , , , 35-40, , , (com.)