________________
424
Kavya
[18:
...मेधैरिति ।। जयंति सर्वोत्कर्षेण वर्तते अथवा
प्राकृतेभ्यो लीलास्वरूपयोरिति रेकात् ॥ etc. Ends.-(text) fol. 1576
साध्वीमाध्वीकचिंता न भवति भवतः शर्करे कर्करासिद्राक्षे द्रक्षंति केत्वाममृतमनमति क्षीरनीरं रसस्ते ।। माकंदकंदकाताधरधरणितलं गच्छ यच्छति यावद्भावं शृंगारसारस्ततशुभमिव जयदेवस्य वैदग्ध्यर्ववाचः ९१॥
इति श्रीगीतगोविंदे सुप्रीतपीतांबरो नाम द्वादशः सर्गः ॥ "-(com.) fol. 158
श्रीराधाया स्वमंडने नियुक्तस्तेनातिशयेन प्रीतवानिस्यर्थः ॥ श्रीभोजदेवप्रभवस्य रमादेवीसनस्य श्रीजयदेवकरय पराशरादिप्रियकंबुकंठे श्रीगीतगोविंदकवित्वमस्तु ॥ ८२॥ इति श्रीकिंदुविलीय कविराजराजश्री जयदेवकृतगीतगोविंदाख्यः प्रबंधः समाप्तः ।। शुभंभवतु ॥
प्रफुल्लभगवज्जनं रसकदंबकल्लोलिनी प्रफुल्लयतु मोहने भजनतानसंवर्धिनी ॥ समस्तपदुचातुरीवलितगीतगोविंदतः
प्रशस्तरसदीपिका मधुरपुंजमंजूषिका ॥१॥ गीतगोविंदत्त इति षष्ठयंतं पदं॥ सार्वविभाक्तिकस्तसित्यभिधानात् । श्रीमद्वंदावनेश्वरी प्रियतञ्चरणपंकेरुहमकरंदास्वादनपदुत्वंचरीकं संभाषणमध्वानंदांदोलचपलहृदयेन श्रीमद्भगवदासेन...नंदेन भगवज्जनपरितोषाय विरचितेयं रसकदंबकल्लोलिनी श्रीमहागवतद्रसविभिभगवत्प्रियैरानंद संदोहसंदीपितपरमोज्वररसावगाहिमनसाहर्निशं विचारणीया ।। तथा च ॥ इत्थं केलिततीविहृत्य यमुनाफूले समं राधया
तद्रोमावलि मौक्तिकाबलीयुगे बेणीभ्रमं विप्रति ॥ तत्राल्लादिकुचप्रयागफलयोर्लिप्साभृतोहस्तियोयापाराबवत स्फीता मुदं संपदं । ९१॥