________________
184.]
Kavya
291
, --(com.)-fol. Ib
॥ श्रीकृष्णचंद्रो जयति ॥ ॥ संभ्रांतो राधिकायानयनविलसितैर्विभ्रमद्भूविलासै(:) किंजल्कनातकोत्ते(तेः)क(क)नकनिकषवत्पट्टमंजुच्छटाभः । बिभ्राणो मंजुकेलीर्मधुरर्मधुरया राधया कृष्णचंद्र(:)
एक(क)दर्पाल्हादवर्धी जयति धनवने वृन्दया लक्षिते सः ॥ etc. Ends.--(text) fol. 182 साध्वी माध्वीकचिन्ता etc. up to विष्वग्वचांसि । ९१।
as in No. 18o. , -(com.) fol. 182
श्रीजयदेववर्णितमधुराक्षं भगवद्रसास्वादनिता जनास्तदेक निष्टास्मंतः। एतेषां तिरस्कारं करिष्यंतीति भावः॥ ॥ इति श्रीगीतगोविंदे सुप्रीतपीतांबरो नास(म) द्वादश सर्गः ।१२। श्रीराधायस्वमंडने नियुक्तस्तेनातिशयेन प्रीतवानित्यर्थः । छ ॥ श्रीभोजदेवप्रभवस्य रामदेवीसत श्रीजयदेवकस्य पराशरादि प्रियबंधुकंठे श्रीगीतगोविंदकवित्वमस्तु इति श्रीबिंदु बिल्वीय कवि. राज श्रीजयदेवकृत गीतगोविंदाख्य प्रबंधः समाप्तः ॥ शुभमस्तु ।
प्रफुल्ल भगवजनं रसकदंबकल्लोलिनी प्रफुल्लयतु मोहने भजनतानसंवर्द्धिनी समस्तपदुचातुरावलितगीतगोविंदतः
प्रशस्तरसदापिका मधुरपुंजमंजूषिका ।१॥ गीतगोवींदत इति षष्टयंतं पदम् । सार्वविभक्तिकस्तसित्यभिधानात् । श्रीमवृंदावनेश्वरीप्रियकृञ्चरणपंकेरुहमकरंदास्वादनपदु चमरीकसंभाषणमध्वानंदोलचपलहृदयेन श्रीमद्भगवद्दासेन भगवजनपरितोषाय विरचितेयं रसकदंबकल्लोलिनी श्रीमद्रसवेदिभि भगवत्प्रियैरानंदसंदोहसंदीपितपरमोज्वलरसावगाहिमनसाऽहर्निशं वीचारणीया इति ॥
॥ श्रीगीतगोविंदे(दोस्य रसकदंबकल्लोलिनी(टी)फेयं समाप्ता ॥ References:-- 1 Mss Aufrecht's Catalogus Catalogorum i, 154o;
iii, 334. ____For a described Ms of the comm. see I.O. Cat. Pt. VII No. 3871.