SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 18 Kavya [183.. माकन्द क्रन्द कान्ताधर धरणितलं गच्छ यच्छन्ति यावत् भावं शृङ्गारसारस्वतमिह जयदेवस्य विश्वग्वचांसि ॥ इति श्रीजयदेवकृतौ गीतगोविन्दे स्वाधीनभर्तृकावर्णने सुप्रीतपीताम्बरो नाम द्वादशः सर्गः॥ . जय श्रीकान्तस्य प्रसरगुरुहं सारस्वतमहः स्फुरब्दुद्धे गोवर्धनचरणरेणुप्रणयितः। इयं वाग्वैदग्धी स्मरतरलबालाधरसुधा रसस्यन्दः (स्था]दुर्जयति जयदेवस्य रुचिरा ॥ श्रीभोजदेवप्रभवस्य रामादेवीसुत श्रीजयदेवकस्य । पराशरादिप्रियबन्धु कण्ठे श्रीगीतगोविन्दकवित्वमस्तु । Ends.- (com.) fol. 360 अनेनास्य प्रबन्धस्य सर्ववेदपुराणेतिहासादि वक्तृणां सर्वसारन्वं नित्यत्वं विवरणत्वं दुरूहत्वं च पोधितं ॥ इति बालबोधिन्यां श्रीचैतन्यदासकृतायां छादशः सर्गः ॥०॥ समाप्तोऽयं ग्रन्थः । श्रीराधाकृष्णाभ्यां नमः । श्रीकृष्ण चैतन्यचन्द्राय नमः। References.-- Aufrecht i, 154*; ii, 1974. गीतगोविन्द Gitagovinda with with टीका बालबोधिनी comm. Bālabodhini No. 183 488. 1891-95. Size.- Ion in. by Shin.. Extent.- 51 leaves ; 15 lines to a page ; 37 letters to a line. Description.-- Country paper ; Bengali characters, hand-writing clear legible and uniform; text in the middle and the commentary above and below it; certain portion and dandas in red ink; yellow pigment used for corrections%3; corners of some folios moth-eaten ; last few folios mended with paper slips ; fol. 52 appears to be missing."
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy