________________
210
Kavya
[.75 (a) गीतगोविंद Foll. I-22, .. . (b) ,, Bengali , 23-241
version Age.- Appears to be pretty old. Author.- Jayadeva. ...... Begins.- fol. 10
___ श्री श्रीराधाकृष्ण जयतां ॥ ॥ मधमेंदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै___ नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं लब्धानिदेशतश्वंलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्तु यमुनाकले रहः केलयः ॥ १॥ वाग्वदेवताचरितचित्रितचित्तसद्या
पद्मावतीचरणचारणचक्रवर्ती । श्रीवासुदेवरतिकेलिकथासमेत
मेतं करोति जयदेवकविः प्रबन्धम् ॥२॥ यदि हरिस्मरणे सरमं मनो
यदि विलासकलास कुतूहलम् मधुरकोमलकान्तपदावलिं
श्टणु तदा जयदेवसरस्वतीम् ॥ ३॥ Ends.-fol. 220 - रचय कुचयोः पत्रं चित्रं विधेहि कपोलयो
र्घटय जघने काश्चीदामं सजा कबरीभरम् । कुबलयबलश्रेणी पाणी पदे कुरुनपुरा
विति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ १ यद्वापूर्वकलासकौशलमनुध्यानं च यद्वैष्णवं
___ यत् श्रृंगारविवेकतत्त्वमाणि यत् कालेषु लीलायितम् | तत्सर्व जयदेव पण्डितकवेः कृष्णकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥२ साध्वी माध्वीकचिन्ता न भवति भवतः शर्करे कर्कशासि
द्राक्ष्ये द्रक्ष्यन्ति के त्वाममृतमासि क्षीरनीरं रसस्ते । माकन्द क्रन्द कान्ताधर धरणितलं गच्छ यच्छन्ति याव:
द्भावं श्रृंगारसारस्वतामिह जयदेवस्य विष्वग्वचांसि ॥३ इति श्रीजयदेवकृतौ गीतगोविन्दे महाकाव्ये स्वाधीन
भर्तृकावर्णने सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥ ॥ .
श्रीरूपरधुनाथपदेकवि आस । स्वाक्षरमिदं ग्रन्थं कजविहारीदारा.' References. —See No. 174.
कुवलयबलश्रेणी
1
Included in the Vernacular section,