________________
178
Kavya
1146.
तस्याभूत्तनयःप्रभूतविनय सद्धर्मकर्मप्रियः। सक्तमिश्र इति प्रसिद्धमहिमा भक्तौ प्रसक्तः सतां । येनाराधिपुरा मुरारिनगरे विष्णुः सतृष्णं चिरात् । येन प्राप स विश्वभूषणमाणिं श्रीविष्णदासं सुतं ॥ ३॥ वेदाचारपुरः पुराणचतुरः सत्संप्रदायाग्रणी। शश्वत् ब्राह्मणदेवसेवनरतः प्राप्तातिथेयप्रथः। ज्योतिश्चक्रविचारचंचरमतिः कालज्ञचूडामणिः । सर्वाधीशकिरीटकोटिकषणोन्मीलन्नखेदुयतिः ॥ ४ ॥ तस्यात्मजो हरिहराचनलब्धबुद्धि-। विद्याविनोदमुदितो हरिदासमिश्रः। प्रासूत यं सुचरिता किल मूलदेवी । द्वैपयनाख्यमिव सत्यवती मुनींद्रं ॥ ५॥ विष्णुदासतनूजेन हरिदासेन धीमता।
कुमारकाव्ये क्रियते यथाबुद्धयार्थ दीपिका ॥ ६॥ Ends.- Commentary on the 3rd Canto ends with the following verse:
“यं प्रासूत स विष्णुदासीवबुधः श्रीमूलदेव्यां सुतं । भक्त्याराधितसद्गुरुश्विरतरं शास्त्राणि योधीतवान् । तेन छात्रहितच्छुना विरचितेकार्थसदीपने।
सर्गः स्वर्गसुखान्निसर्गमधुरः पूर्णस्तृतीयोभवत् ॥ इति श्रीमन्महोदारान्तःकरणविष्णुभक्तसर्वतचूडामणिश्रीमिश्रविरचितायां
सर्गः॥३॥ Reterences.- As regards the date of the author see P. K. Gode's
note in the Annals Vol. XV pp, 246-7 Ms.- Auf. iii, 24—“AK 476 (1-3”-This is the very Ms. described above).
कुमारसंभवटीका
Kumārasambhavatikā (देवसेना)
(called Devasenā )
37 No. 147
A. 1882-83. Size.--94 in. by 3g.in. Extent.- 24 leaves ; 12 lines to a page ; 37 letters to a line.