________________
114.]
Begins. abruptly
Ends.
Kavya
141
....... रुपविभ्रतं ध्वनितसूचितमंबुठचांचयं । सहमुरचापेन ससुरचापं । अपगतपयस्त्वाद्विशदं शुभ्रं । अविचलं निस्पंदं एवं भूतमंबुमुचां चयं धनं चक्रवालं शिखरैरुपविभ्रतं कीदृशै शिखरैरनेका अनेकरूपामणिप्रभा येषां - तान्यनेकमणिप्रभाणि तैः हिमेन पांडूनि तैरविचलत्वं शिखराणां स्वाभाविकमेव | etc....
After five folios:
इति किरातार्जुनीयेमहाकाव्ये प्रकाशवर्षकृतौ लघुटीकायां इंद्रयुद्ध......पंचदशः सर्गः समाप्तः ॥ ६० ॥
इह वीतदयांतापानुभावाज्जहति व्यालमृगाः परेषु वृत्तिं । मयितां सुतराम............ र्धते तपोनुभावाद्वयालमृगाः वीतदयांवृत्तिं परेषु जहाति तपःप्रभावात्क्षुद्रसृगासिंयादयः परेषु हरिणादिषु......etc....
References. Aufrecht i 107b, 779b; iii, 242. This work is described in the Mad. Cat. Vol. XX No. 11481.
किरातार्जुनीयटीका
No. 114
Size.— 9‡ in. by 43 in.
Extent.- 73 leaves ; 17 lines to a page; 52 letters to a line. Description.— Country paper; Devanāgarī characters; hand-writing legible and uniform but not quite clear; पृष्ठमात्राs used; borders ruled in two double black lines ; versenumbers and colophons marked out with red pigment; some space has been left in the middle of every folio so as to form a square.
The Ms. is complete.
Age. - The Ms. appears to be old.
Kirātārjuniyaṭikā
270. 1883-84.