________________
10. ]
Kavya
129
सातः कुप्यति गृह्यतामिति धिया हत...मन्याकलो - म)काशे जपति प्रसारितकरस्तंबरेमा)यामणीः ॥१॥ टीकापि संस्कृतमित्रस्ताहदि ये मनो मुर्वे तेषां।
स्पष्टां किरातटीका नरहरिरलाडनंदनः कुरुते ॥२in etc. folio 6° इति (अल्लाडनरहरौ किरातटीकायां प्रथमः सर्गः ॥ folio IT' इति etc. ... ... ... वितीयः सर्गः ।
folio 58' इति etc. ... ... ... वसमः सर्गः ।। Ends.- fol: 620
अपवाददभीतस्य गुणदोषयो समस्य असवृत्ते वृत्तं विधेरिव दुर्विभावं आह ॥ अपवादील्लोकनिंदातः अभीतस्य अत्रस्तस्य गुणशेषः गुणदोषे च समस्य तुल्यस्य असवृत्तैः दुश्चरित्रस्य पुरुषस्य वृत्त° वर्तनं विधेरिव देवस्यैव ।
विधिविधानेदेस्वपीत्यमरः । दुर्विभाव्यं दुःखेन विभावयितुं ज्ञा......... References. Aufrecht i, 1076; iii, 24. He refers to only two
Mss. of Allada Narahari's comm. on Kiratarjuniya from this library, viz. Nos. 781s and T879-80
किरातार्जुनीयटीका
Kirātārjuniyatīkš
17
No. 103
1869-70.. Size.- 98 in. by 4t in. Extent. - 12 leaves ; 13-14 lines to a page ; 38 letters to a line. Description.- Country paper; old and brittle ; Devanāgari chara
cters%3 hand-writing small but clear and legible; पृष्ठमात्रा used : borders ruled in double black lines%3 red pigment
used.
The Ms. contains a comm. on the Isth canto only. Age.- The Ms. appears to be old. Author.- Ekanathabhatra.
[ Kavya.] 17