________________
97.1
Kavya
(text)
Begins- fol. rb ...
॥१०॥ श्रीगुरुभ्यो नमः ॥ (text) श्रियः कुरूणामधिपस्य etc. ...... as in No. 75 comm....... वनं द्वैतवनं तस्मिन्द्वैतवने । यत्तदा नित्यसंबंधात् ॥ स क बनेचरः।।
य धनेचर कुरूणां अधिपस्य दुर्योधनस्य श्रिया पालिनी तिं ॥ लक्ष्म्याः पालयित्री वृत्ति या पारबेदितुं ज्ञातुं अयुङक्त .....कासु प्रजासु लोकेषु । किं
विशिष्टः धनेचर पिदितः प्रसिद्ध पुनः etc. Ends.
असंहार्योत्साहं जयीनमुदयं प्राप्य तरसा
धुरं गुर्वी वोढुं स्थितमनवसादाय जगतः । स्वधाना लोकानां तमुपरिकृतस्थानममरा
स्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥४७॥
इति श्रीकिरातार्जुनीये महाकाव्ये श्रीभारवेकृती कल्याणसंपल्लामो नामाष्टादशः सर्गः॥ समाप्तमिदं महाकाव्यं किरातार्जुनीयं नाम followed by संवत् १५२२ वर्षे ॥ श्रावणबहुल प्रतिपदि यथार्थनाम्नि मंगलबारे ॥ श्रीविगता राजस्थाने। श्रीकृष्णर्षिगच्छीयमहोपाध्याय श्रीदेवसुंदरशिष्येण महाकविमार्गे यज्ञासिषता मु. देवतिलकनाम्ना लिलिखे पठेचादो महावाक्यं किरातार्जुनीयम् ॥ विजयते भारवेः कृतिः ॥ भद्रं जिनशासनाय श्रीयः संघस्य ॥ श्री
लसंमृणालांकुरकोमलानि स्फुरत्सुधाधामकलामलानि ।
पीयूषसारकनिकेतनानि जयंति सूकानि महाकवीनां ॥१॥
शुभमस्तु समा (comm.) इति किरातविबरणं संपूर्णः ॥ शतग्रंथ सहस्रसाधषट् ॥ ६५०० प्रमाणेन
ज्ञेयं भारविः कविविशेषः कृतिः कणे तस्यां कल्याणं च संपञ्च कल्याणसंपदो तयोर्लामः कल्याणसंपद लाभनं नामा सर्गसमाप्तौ यः प्रकरणनाम्ना सर्गः संबध्यत इति कषिमतं