________________
114
Kavya
[90.
Begins-abruptly fol. 104 (text) स्वतीलघयता शरदबुदसंहति ॥४॥
मणिमयूखचर्या शुकभासुराः सुखधूपरिभुकलतागृहाः।
वधतमुच्चशिलांतरगोपुराः पुर इवोदितपुष्पवनाभुवः ॥ ५ ॥ comm. समुदितं समुन्नतं मिचयेति यद्यपि निचयशब्दशिखरस्यावाचकस्तथापि
पर्वतवर्णनप्रकर्षत्वात् पाषाणनिचयशृंगवाचीमविनुमर्हति etc. folio 20b इति श्रीकिरातव्याख्यायां बालबोधनीसमाख्यायां इंद्रकीलागमो नाम पंचमः सर्गः॥५॥
folio 30° इति etc. ... ... षष्टसर्गः ॥६॥ Ends.- fol. II24 IIb
(text) व्रजजयरिपुलोकं etc. ...... as in No. 79
followed by इति श्रीकिरातार्जुनीये महाकाव्ये लक्ष्म्यंके श्रीभारविकृती
अस्त्रसंप्रदानो नामाष्टादशः सर्गः संपूर्णम् ॥ १८॥ श्रीरस्तु ॥ शुभं भूयात् ॥ (comm.) अत्र धर्मसूनवे नमस्कारकरणेन श्रीमद्भारविनाम्नः कवेरपि मंगलाचरण
मुह्यं यथाह मंगलादीनि मंगलमध्यानि मंगलांतानि इति ग्रंथसमाप्तिनिर्विघ्रर्थ नमः शब्दप्रयोगः ॥४८॥ जयति कविकुले (ह्य?) चक्रवर्तीसुवृत्तिः
सकलगुणगरिष्टभारविरिंदुकीर्तिः। कृतिः ललितपदार्थानिर्गतेयं यदास्यादमृतमधुरस्वादा स्वाद्यते प्राज्ञलोकैः ॥१॥
घंटापथसमाकीर्णा मद्धिया सुखदा सदा ।
पदवाक्यप्रमाणासौ कल्पिता विदा मुदा ॥२॥ यदप्यत्र भुष्यं दृष्यं विबुध्य शोध्यं च विज्ञानवद्भिः।
महद्भिः मयि कृत्य कृपां कृपांबुधिभिः सदसत्प्रमाणाः संतः लसंत ।।३।। श्रेयोस्तु ।। ॥ इति श्रीकिरातार्जुनीये महाकाव्ये लक्ष्म्यंके श्रीभारविकृतौ तस्य व्याख्यायां बालबोधिनीसमाख्यायां अर्जुनसंवरप्रदानो नामाष्टादशः सर्गः समाप्ति पफाणीत् ॥ ॥ श्रीरस्तु ॥ कल्याणमस्तु ॥ श्री ॥ संवत् १८२३ वर्षे शाके १६८८ प्रवर्त्तमाने मासोत्तममासे श्रावणमासे शुक्लपक्षे दुतियातिथौ गुरुवारे ।। लीपीकृता श्रीबडामहाराजीजीकादेवल श्रीबषतसिधकामध्ये प्रौहितकचरदास ॥ श्री श्री॥