________________
89. 1
Kavya
Age.— The Ms. does not appear to be very old.
Author - Kasinatha.
Begins.— fol. rb
श्री गणेश ।य नमः ॥
विभज्य विष्णवे दत्तं शिवायै च कलेवरं ।
नर्ता शिवमद्वैतं साशवं शिवदं भजे ॥ १ ॥
श्रियः कुरूणा इति स वनेचरः वनवासी द्वैतवने तन्नामवने युधिष्टिरं युधि युद्धे स्थिरः हलदंतात्सप्तम्या अलुक्गवियुधिभ्यां स्थिर इतिषत्वं समाययौ । etc. folio 8b इति काशिनाथकृतौ सुबोधिन्यां किरातटीकायां प्रथमः सर्गः १ folio 16 इति etc. द्वितीयः सर्गः २ folio 1134 इति किरातार्जुनीयटीकायां सुबोधिन्यां त्रयोदशः सर्गः १३ Ends. fol. 115b
III
असिः सरा तवेशरेण उच्चकैर्विधृत्य प्रकाशीभूय किमिति असिः ष (ख) ङ्गो न याचितः शराः न याचिताः चर्मकवचं न याचितं । धनुश्व न याचितं अथ शक्तिरस्तियाचन्नयं कृतं व्यर्थे प्र.......
References.— See No. 87
किरातार्जुनीय
with
मुग्धावबोधिनी
No. 89
Kirātārjuniya with Mugdhavabodhini
271. 1883-84
Size.— ro‡ in. by 4gin.
Extent.— 79 leaves : 17 lines to a page, 50 letters to a line. Description.- Country paper; old and brittle; Devanagari characters; hand-writing small, clear and legible but not uniform; borders ruled in double red lines and right and lefthand edges ruled in single red lines; red pigment used;