SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 96 Kavva [77. Extent.-- 18 leaves ; 10-11 lines to a page; 45 letters to a line. Description.- Country paper; old in appearance; Devanāgari .. characters; hand-writing clear, legible and uniform; bor ders ruled in two double red lines; text in the middle and the comm. below and above the text; title of the work in the left-hand margin and folio-numbers in the right-hand margin ; fol. 18 slightly moth-eaten. The Ms. contains only the Ist canto. Age.- The Ms. appears to be old. Author ( of the text ). — Bhāravi. " , , comm.)-Mallinatha. Text begins on fol. 3° __श्रीगणेशाय नमः ॥ श्रियः कुरुणामाधिपस्य etc. as in No. 75 Comm. begins on fol. 1b श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुम्यो नमः ॥ अर्धागिकृतदांपत्यमपि etc. ...... as in No. 75 Ends.— fol. 182 (text) विधिसमयनियोगाद्दीप्तिसंहारजिह्यं शिथिलवसमगाधे मनमापत्पयोधौ ॥ रिपुतिमिरमुदस्यो दीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥४६॥ इति श्रीकिरातार्जुनीये महाकाव्ये लक्ष्म्यंके भारविकृतौ द्रौपदीवाक्य कथनो नाम प्रथमः सर्गः ॥१॥७॥ (comm.) भारविकत इति कविनामकथनं महाकाव्य इति महच्छब्देन लक्षण संपत्तिः सूचिता किरातार्जुनीयं इति काव्यवय॑यो कथनं प्रथमः सर्गः समाप्त इति शेषः॥ एवमुत्तरत्रापिति द्रष्टव्यं । किरातावर्जुनावधिकृत्य कृतो ग्रंथः किरातार्जुनीयं ॥ शिशुक्रंदयम सम समदेव्रजनतादिभ्यच्छ इति छंद्वाच्छप्रत्ययः ॥ राघवपांडवीयमितिवत् ॥ तथाद्यर्जुन एवात्र नायकः किंरातस्तु तदुत्कर्षकथनं च धिनोतिन इति ॥ अथायं संग्रहः ॥ तेनामध्यमपांडवो भगवतो नारायणस्य प्रभुस्तस्योत्कर्षकते तु ॥ वर्ण्यति ॥ तथा दिव्यः किरातः पुनः ।।
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy