________________
94
Comm. folio rb
Kavya
Ends.-fol. 20b
(text)
t 75%
श्रीगणेशाय नमः श्रीसरस्वत्यै नमः
अर्द्धगीकृत दांपत्यमपि etc. ..........
folio 254 इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय काव्यव्याख्यायां घंटापथसमाख्यायां प्रथमः सर्गः ॥
अनुजगुरथ दिव्यं दुंदुभिध्वानमाशाः
सुरकुसुमनिपातैव्योम्नि लक्ष्मीर्वितेने ।
प्रियमिव कथयिष्यन्नालिलिंगस्फुरंत भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥ ६० ॥
(comm.) अत्र विशेषणमात्र साम्यादप्रस्तुतस्य गम्यत्वात्समासोक्तिरलंकारः तत्र चाप्रस्तुतयोर्भूमिसमुद्रयोः प्रतिपन्नाभ्यां नायकाभ्यां मेदे अभेदलक्षणातिशयोक्तिवशादालिंगनोक्तिरिति रहस्यमेवमतिशयोक्त्यनुप्रणीता समासोक्तिः प्रियकथनात्स्नेहमुज्जीवयंती तदंगभावं भजत इत्युभयोरंगांगिभावेन संकर इति विवेचनीयम् ६० इति श्रीमहोपाध्याय कोलचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयव्याख्यायां घंटापथसमाख्यायां तृतीयः सर्गः सप्तर्तुःसप्तेंदुमिते शाके पुण्याख्यपत्तने यत्नतः पाठशालायामंकितोऽयं शिलाक्षरैः ॥
References. 1 Aufrecht's Catalogus Catalogorum- i, 108*,
779b ; ii, 21, 1944 ; iii, 244.
2 H. D. Velankar, B.B.R.A.S. Mss. Catalogue- ii, p. 333. 3 Descriptive Catalogue of Mss. Madras- Vol. XX Nos. 11482-11492.
4 Printed Editions - For printed editions see No. 73