SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Kavya [it. (२) fol. 13" इति वैद्यराजकुण्डविरचिते दुर्घटं संपूर्ण कुमारसंभवस्थ । (३) fol. IS• इति श्रीरा० इति मेघदूतः॥ Age.- The Ms. appears to be old. Author.- Rajakunda. Subject.- Kavya: explanation of difficult passages from रघुवंश, कुमारसंभव, मेघदूत and किरातकाव्य Begins.- fol. 14 ॥ ६ ॥ क्रीडानिर्मितवामजाद्भुततनुः छद्मोदयालंबिना येनाबंधिरसातले दितिसुतो द्वेषाद्वलिलीलया । यैन क्रोडकलेवरेण वसुधा मग्नाधृतांभोनिधेस्तस्मैकं समथेनिकत्वमधुके नित्यं नमो विष्णवे ॥१॥ ज्ञात्वा पाणिनिशास्त्रमद्भुततमं दृष्ट्वाथ चांद्रं मतं कालापंचलमस्तकाव्यनिचयं धातोश्च पारायणं । धातोवृत्तिमनुत्तमा तदपरं नानां च पारायणं वैद्यो दुर्घटसाधनं वितनुते श्रीराजकुडः कविः ॥ २ ॥ etc. folio 2" इतिरघुदुर्घटे प्रथमसर्गः ॥९॥ folio 3' इति द्वितीयः सर्गः ॥ folio 4' इति तृतीयसर्गः ॥ folio s' इति चतुर्थसर्गः॥ folio s" इति पंचमसर्गः॥ Ends.- fol. 19 हितोपदेशैरुपकारवंत इति कथं यावदुपकारशब्दादन्तामत्वः प्रयोगो नास्ति इतिरपि नास्ति यदाहभाष्यकारः एकाक्षराकृतो जातेः सप्तम्यां च ततो स्कृताविति ॥ इदं कांतवचनं यदाह ॥ भण्यत कार्यानिमित्तत्वेनाश्रये इति धरणान्मतं ॥ अष्टादशः सर्गः ॥ इति श्रीकिरातकाव्ये दुर्घटानि समाप्तानि । पथा लिखितानि ।। श्रीरस्तु ॥ कल्याणमस्तु लेषकवाचकयोः ॥ शुभं भवतु ॥ References. Aufrecht refers to this Ms. only in his Catalogus Catalogorum (i, p. 108 ) and mentions it under restrarर्जुनीय as किरातार्जुनीयकाव्यदुर्घट.
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy