SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 681.] Upanişads 435 Ends.- (com.) fol. 15* सर्वविद्याप्रतिष्ठां वेदमृतत्वं हि विंदत इत्युक्तमपि ब्रह्मविद्या फलमंते निगमयतेऽपहत्यमाप्मानमविद्याकामकर्मलक्षणं संसारबीजं विधूयानंतेऽपर्यंते स्वर्ग लोके सुखात्मके ब्रह्मणीत्येतदनंत इति विशेषणामत्रिविष्टषेऽवंत शब्द औपचारिकोपिस्यादित्यत आह ज्येये इति ज्येये ज्यायसि सर्वमहत्तरे स्व आत्मनि मुख्य एवं प्रतितिष्टति न पुनः संसारमापद्यते इत्यमिप्रायः। . .. ___इति श्रीगोविंदभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकस्य श्रीशंकरभगवतः कृतौ पदकेनभाष्य समाप्तम् ॥ २२ ॥ 19 केनोपनिषद् Kenopənişad with भाष्य with Bhăşya No. 681 1892-95 Size.- 121 in. by 5 in. Extent.-- 12 leaves ; 11-15 lines to a page ; 50-55 letters to a line. Description.- Country paper ; Devanagari Characters; handwriting clear, legible and uniform ; text in the middle with the commentary above and below it ; folios numbered in both margins ; left hand edges moth-eaten ; Both text and comm entary complete. Age.-- Appears to be old. Author.- of Bhāșya Sankarācārya. Begins. — (text ) fol. 26 __ॐ केनेषित पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैतियुक्त etc. . -( com. ) fol. 10॥ श्रीगणेशाय नमः॥ ॐ समासं कात्मभूतप्राणविषयं विज्ञानं कर्म बानेकप्रकार पयो धि(?)कल्पसशुश्रयावुष्टानादक्षिणोतराभ्यां सृति भामावृत्यनावृत्ती भवतः। Ends.- ( text ) fol. 123 यो वा एतामेवं वेदापहत्य पाप्मानमनंते स्वर्गलोके(ज्ये)ये प्रतितिष्ठति . २ इति तलवकारोपनिषत् संपूर्णम् ॥ - (com. ) fol. 12* सर्ववेदांतवेद्यं ब्रह्मात्मत्वेनावगम्य तदेव ब्रह्म प्रतिपद्यत इत्यर्थः
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy