SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 434 Upanişads [680. ....- Tippana fol. 29a ब्रह्मेति वेदस्तन्मूलत्वात्तदाश्रया तप आदीनि वेदांगानि ' भन्यांमानि यस्याः । सत्यकामः स्वयंसिद्धः सर्वेशो यः स्वशक्तितः ॥ स एवांतःप्रविष्टोहमुपास्यः सर्वदेहिनां ॥ इति श्रीकेनेषितवाक्यभाष्यटिप्पणं समाप्तं । शुभमस्तु केनोपनिषद Kenopanisad with भाष्य with Bhāsya _No. 680 59 (2) 1884-86 Size.— 114 in. by 5% in. Extent. - 15 leaves ; 10-14 lines to a page ; 30-45 letters to a line. Description.- Country paper ; Devanāgari Characters ; clear, legible and uniform ; borders ruled in double red lines and edges in single ; text in the middle with the commentary above and below it, folios numbered in both margins; red pigment used for marking the portion ; yellow pigments used for correction ; Both text and commentary complete. Age.- Appears to be a recent copy. Author.- of Bhāșya Sankarācārya. Begins.- ( text ) fol. 2" . ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।। etc. -( com. ) fol. 1° श्रीगणेशाय नमः ॥ ॐ। । केनेषितमित्यायोपनिषत्परब्रह्मविषया वक्तव्येति नवमस्याध्यायस्यारंभः । प्रागेतस्मात्कर्माण्यशेषतः परिसमापितानि । समस्तकर्माश्रयभूतस्य च प्राणस्योपासनान्युक्तानि कांगसामविषयाणि चानंतरं च गायत्रसामविषयं दर्शनं वंशांतसुकं । सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं । निःकामस्यमुमुक्षोः सत्वशुध्द्यर्थ भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवंति etc. . Ends.- (text) fol. 15 यो वा एतामेवं वेदापहत्य पाप्मानमनंते स्वर्गे ॥ लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ इति केनोपनिषत्समाप्ता ॥
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy