SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 420 Upanişads [689. Ends.- fol. 6424 भूमाविति वैकुंठं वासिनं स्वर्गवासिनं च लोकं भूमावुत्तारितं वीदा कुवैतु इति शेषः एवं । शिष्यान्प्रति श्रुतेरुपदेशः द्विरुक्तिः समाप्त्यर्थ । इति शब्दोपि त(द्योतकः ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना। म(स्पष्टपदवाक्यानां कृष्णोपनिषदीपिका ॥ इति कृष्णोपनिषदीपिका समाप्ता ॥७॥ References.- Catalogus Catalogorum :i, 124', ii, 249, 195*. केनेषितोपनिषद् Keneşitopanişad No. 659 10 (36) 1882-83 Size.- 102 in. by 6 in. Extent.-- 63" to 64° leaves; 12 lines to a page; 32-35 letters to a line. 10 (1) Description.- See No. 7 a Mundakopanisad. 1882-83 Begins.- fol. 63 ॐ बुध्वाप्यायंतवैरस्य विषयेषु सुदुर्मतिः । बध्नाति भावनां भूयो नरो नासौ स गईभः । ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैवियुक्तः । केनेषितां वाचमिमां वदति चक्षुः श्रोत्रं कउदेवो युनक्ति । etc. Ends.- fol. 64" ब्राह्मी वावत उपनिषदमब्रूमेति तस्यै तपोदमः कर्मेति प्रतिष्ठावेदाः सर्वांगानि सत्यमायतनं यो वा एतामुपनिषदं वेदापहत्य पाप्मानमनंते स्वर्गलोकेप्योये प्रतितिष्ठति प्रतितिष्ठति ॥७॥ इति केनेषितोपनिषत्समाप्ता ॥
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy