SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 658.] Upanişads 419 Begins.- ( text) fol. 10 ..... ॐ ते होचुः (चु)स्तं सुराः सर्वे भगवंतं सनातनं . नावद्यमवतारान्वै गृह्यते नैव भूतले ॥ etc. - (com. ) fol. 1 ॥ श्रीमहागणाधिपतये नमः श्रीनृहरये नमः अष्टचत्वारिंशत(त्त)मी कृष्णोपनिषदुच्यते अखंडाखण्डबोधैकपरमोपनिषद्धरा १ रुद्रादयो देवा जन्मभीरवः स्वावतरणमावश्यकमवबुध्य कृष्णसंगत्यर्थ तमादिदेवं प्रार्थयते ते होचुरिति सर्वे सुरास्तं भगवंतं सनातनमूचुरित्याह etc. Ends.- ( text ) fol. 6. भूमावुत्तारितं सर्व वैकुण्ठं स्वर्गवासिनं ... वैकुंठं स्वर्गवासिनमिति २७ . .. इति श्रीकृष्णोपनिषत्समाप्तः -( com. ) fol. 6 एवं शिष्यान्प्रति श्रुतेरुपदेशः द्विरुक्तिः समास्यर्था इति शब्दोतितद्योतक: २७ नारायणेन रचिता श्रुतिमात्रोपजीविना अस्पष्टपदवाक्यानां कृष्णोपनिषहीपिका इति श्रीकृष्णोपनिषद्दीपिका समाप्ता ८ . श्रीरामकृष्णाय नमः ॥ कृष्णोपनिषद्दीपिका Krşņopanigaddipika 233 (46) - No. 658 1882-83 Size.- 1018 in. by 4g in. Extent.- 635 to 642" leaves; 10 lines to a page; 35 letters to a line. Description.- See No. 1882-834 . 233 (1) - Mundakopanisad. Mung Author.- Nārāyaṇa. Begins.- fol. 635. अष्टचत्वारिंशत्तमी कृष्णोपनिषदुच्यते ॥ भखंडाखंडबोधैकपरमोपनिषद्वरा ॥ रुद्रादयो देवा जन्मभीरवः स्वावतरणमावश्यकमवबुध्य कृष्णसंगत्यर्थ तमादिदेवं प्रार्थयते ते होचुरिति । etc.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy