SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 292 Upanisads [432. Begins.-- fol. 1 ॥ॐ श्रीमविश्वाधिष्टानपरमहंसस दुरुरामचंद्राय नमः। भो भद्रं कर्णभिरिति शांतिः ॥ अथैतस्मिन्नंतरे भगवान्प्राजापत्यं वैष्णवं विलयं कारणं रूपमाश्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्त्या भूर्भुवस्वम्रीणि स्वर्गपालानि त्रिपुराणि हरमायान्मकन हकारेण हल्लेखाख्या भगवती त्रिकु. दावसाने निलये विलये धाम्नि महसा घोरेण व्यानोति । etc. Ends.-fol.7 तस्मादतां यो श्रीकामराजीयामेकादशधाभिन्नामेकाक्षरं ब्रह्मेति यो जानीते स तुरीयं पदं प्राप्नोति य एवं वेदेति महोपनिषत् ॥ पंचमोपनिषत। ॐ श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचंद्रार्पणमस्तु ॥ इति त्रिपुरातपनोपनिषत्समाप्तं ।। ७ ॥७॥५॥ References:- (1) Mss.- A- Aufrecht's Catalogus Catalogorum : i,2379; ii,50°; iii, 51. ___B- Descriptive Catalogues :- I. O. Cat. 493-94 (98). त्रिपुरातपनोपनिषद् Tripurātapanopanişad 487 (80). No. 433 1882-83. Size.— 9, in. by sf in. Extent.- foll. 10 to 84 ; 16 lines to a page ; 35 letters to a line. Description.— See No. 47-. Išāvāsyopanişad. Begins.-tol. • ओं श्रीमविश्वाधिष्टानपरमहंससद्गुरुरामचंद्राय नमः || ओं भद्रं कर्णेभिरिति शांतिः॥ अथैतस्मिसंतरे भगवान् प्राजापत्यं वैष्णवं विलयं कारणं रुपमाश्रित्य त्रिपुराभिघा भगवतीत्येवमादिशक्त्या भूर्भुवस्वस्त्रीणि स्वर्गभूपातालानि त्रिपुराणि हरमायात्मकेन ह्रींकारेण हल्लेखाख्या भगवती त्रिकठावसाने निलये विलये धाम्नि महसा घोरेण व्याप्नोति सैबेयं भगवती त्रिपुरेति व्यापठ्यते । etc. Ends.- fol.8 ओं श्रीमविश्वाधिष्ठानपरमहंससद्गुरुरामचंद्रार्पणमस्तु ॥ त्रिपुरातपनोप निषत्समाता ॥ References:-- See No. 432.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy