SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 432. ] तैत्तिरीयोपनिषद्भाष्यटिप्पण 1 Upanisads Age. - Appears to be a recent copy. Author. -- Not mentioned. Begins. fol. b No. 431 Size— 124 in. by 5 in. Extent.- 27 leaves ; 9-10 lines to a page ; 42 letters to a line. Description. Country paper; Devanagari characters; handwriting clear, legible and uniform; folios numbered in .both margins; complete. Taittiriyopanisadbhāṣyatippana श्रीगणेशाय नमः ॥ यत्प्रकाशसुखाभिन्नं यन्मंत्रेण प्रकाशितं । विवृतं ब्राह्मणे तत्स्यामदृश्यं ब्रह्मनिर्भयं ॥ Ends. fol. 27 * 291 82. Viśrāma (i) यजुर्वेदशाखाभेदतेत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारस्तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन मंदमतीन प्रति सामान्ये नोपलक्षितं सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो विनिश्वितं नमस्कारच्छलेन संक्षेपतो दर्शयति । यस्माज्जातमिति निमित्तोपादानत्वयोः पंचम्याः साधारण्यादुभयविधमपि कारणत्वमिह विवक्षितं । कार्यबिलयस्य प्रकृताषेव नियतत्वाद्विशेषतः प्रकृतित्वमाह यस्मिन्नेव चेति । त्रिपुरात पनोपनिषद् No. 432 अवेति लोण्मध्य मैकवचनं पौनःपौन्धेन सर्वाख्यातेषु निपात्यत इत्यर्थतीति व्याख्यातं । अभिभवाम्युपसंहरामीत्यर्थः । ईश्वरात्मताज्ञानन चाहं बाधेहैतं ततो नास्ति भयकारणमित्यर्थः । नकार इवार्थे ॥ तैत्तिरीयकभाष्यस्य शांकरस्य दृढीयसः । स्फुटार्थावबोधकामेभ्यो निरमाथि टिप्पणं ॥ ६ ॥ इदं पुस्तकं लिख्यते इत्युपनामक केसो महादेव मेहेंदळे लेखक हरिहरेश्वरकरेण लिख्यते ॥ ६६ ॥ Tripuratapanopanisad 3 (9). 1902-1907. Size - 12 in by sain." Extent. - foll 1 to 7 ; 13 lines to a page 45 letters to a line. Description.- See No. 3 ( 1 ). 1902-1907. Annapurṇopaniṣad.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy