SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 424.1 Upanişads 285 शंकरं शंकराचार्य केशवं बादरायणं ।। सुभाष्यकृतो वंदे भगवंतो पुनः पुनः ।। श्रीमत्परमहंसपरिव्राजकाचार्य आनंदात्मपूज्यपादशिष्य श्रीमच्छंकरानंदभगवतः कृतौ तेत्तरीयोपनिषद्दीपिकायां ब्रह्मवल्ली नाम द्विर्तायः प्रपाटकः ॥ ६॥ References.- (1) Mss.--Aufrecht's Catalogus Catalogorum :-- i, 235°; iii, 51* - तैत्तिरीयोपनिषद्भाष्य Taittiriyopanişadbhāşya No. 424 239. 1882-83. Size.— 104 in. by 6in. Extent. - 37 leaves ; 13 lines to a page ; 38 letters to a line. Description.- Country paper; Devanagari Characters; not old in appearance; handwriting clear, legible and uniform%3; borders ruled in double red lines; white chalk and yellow pigment used for corrections ; folios numbered in righthand margins%3 slightly moth-eaten in the left-hand margins; the right-hand edges also mnotheaten; complete. Commentary on the Taittiriyopanişad. Age. - Samvat 174:. Author.-- Sankarācārya. Begins.-- folk to ॥ श्रीगणेशाय नमः । यस्माज्जातं जगत्सर्व यस्मिन्नेव विलीयते । येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥१॥ यैरिमे गुरुभिः पूर्व पदवाक्यप्रमाणतः ॥ व्याख्याताः सर्ववेदांतास्तान्नित्यं प्रणतोस्म्यहं ॥ २॥ तैत्तिरीयकसारस्य मयाचार्यप्रसादतः । विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते ॥३॥ नित्यान्यधिगतानि कर्माण्युपात्तदुरितक्षयार्थानि काम्यानि च फलार्थिनां पूर्वस्मिन्ग्रंथे । इदानी कोपादान हेतुनिवृत्यर्थ ब्रह्मविद्या प्रसूयते । etc. Ends.- fol. 370 ___अहं विश्व समस्तं भुवनं भूतैः संभजनीयं ब्रह्मादिभिः भवंति चास्मिन्भुप्ता तीति भुवनमभ्यभवां अभिभवामि परमेश्वरेण स्वरूपेण सुवर्ण न सकद्विभातम. स्मदीयं ज्योतिः ज्योतिर्हि प्रकाश इत्यर्थः॥
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy