SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 284 Upanisads तैत्तिरीयोपनिषद भाष्या युक्तार्थसंग्रहः ॥ 'राघवेंद्रयतिना कृतः सज्जनसंविदे ॥ १ ॥ गंगातीरं समासाद्य बिंदुमाधव सन्निधौ ॥ त्रिविक्रमोऽखित्प्रीत्यै मध्यमाधवयोर्मुदा ॥ १ ॥ सहनेनित्यादि etc. तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शांतिः शांतिः शांतिः तेत्तरेयो पनिषत्समाप्तं श्री कृष्णार्पणमस्तु । काइयां कष्टेन लिखितं स्वांतर्यामिणमर्पितं । राघवेंद्ररुस्थो हि प्रसन्नो भूद्धरिर्मम ॥ १ ॥ मध्वस्मण श्रीरमार्पणमस्तु ॥ रामः रामः रामः ॥ [ 422. References. — ( 1 ) Mss. - A - Aufrecht's Catalogus Catalogorum: i, 235° ; iii, $1° ( the present Ms. ) तैत्तिरीयोपनिषद्दीपिका (ब्रह्मवली दीपिका) No. 423 Taittiriyopanisaddipikā ( Brahmavallidipika) 259. Viśrāma (i) Size— 12 in. by 4g in. Extent. 22 leaves; 7 lines to a page; 40 letters to a line. Description.— Modern paper with watermarks; Devanagari Characters; handwriting careless but clear and legible; borders ruled in triple red lines; folios numbered in both margins; the ms. contains only Brahmavallidipika. Age.-- A modern copy. Author. — Sankarānanda pupil of Anandātmayati. Begins. – fol. 1© Ends. fol. 22b श्रीगणेशाय नमः ॥ ॐ स्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् ॥ निर्ममे तमहं वंदे विद्यातीर्थ महेश्वरं ॥ १ ॥ सह । समं ॥ नौ | आवां । अवतु । साधनज्ञानेन ब्रह्मरक्षतु सह नौ । व्याख्यातं । भुनक्त | फलज्ञानेन पालयतु ॥ हरिः ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदाय कर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यो नमो गुरुभ्यः सर्वोपप्लवरहितप्रज्ञानघनप्रत्यगर्थौ ब्रह्मवाहमस्मि || श्रुतिस्मृतिपुराणानामालयं करुणालयं ॥ नमामि भगवत्पादं शंकरं लोकशंकर ||
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy